पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११८ ईशानशिवगुरुदेवपद्धतौ

यजनजपहुताद्यैर्भक्तिमान् नित्यशोऽमुं
भजति यदि यदिष्टं प्राप्नुयाद् येन मन्त्री || ९२ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे
मन्त्रपादे श्रीकराष्टाक्षरगोपालो नाम
चतुस्त्रिंशः पटलः ।
अथ पञ्चत्रिंशः पटलः ।
नृसिंहानुष्टुभश्च्छन्दः सैव दैवं नृकेसरी ।
विधिः प्रजापतिर्नाम्ना ऋषिरङ्गानि च स्वयम् ॥ १ ॥
कर्णे खान्तोऽग्निदण्डाढ्यः खड्गी वामाक्षसंयुतः
वह्निर्दण्डी महाकालः खं दीर्घमयुतं जलम् || २ ||
सकर्णढान्तर्ग: श्वेतश्चन्द्रखण्डविभूषितः ।
ज्वलन्तं लर्वटो पुच्छं + ++ + + + + + ॥ ३ ॥
नृलिंवं वीरनं हिष्णुं मृर्त्यैमृत्युं नमाम्यहम् (!) ।
चतुर्भिश्च चतुर्भिश्चाप्यष्टाभिस्त्रिभिरेव च ॥ ४ ॥
पञ्चमिंश्च ततोऽष्टाभिः स्वाङ्गैरर्णानि षट् क्रमात् ।
नक्षत्रसिद्धं बद्ध्वाद्यं नोपवासादिकं तथा ॥ ५ ॥
विधीयतेऽस्य मन्त्रस्य सिध्येद् भक्त्या जपादिभिः ।
बीजं चातिधृतिस्वार्णो लकुली बिन्दुमान् स्मृतः ॥ ६ ॥
धृतिस्वार्णः स्थितः सूक्ष्मः शक्तिर्बिन्दुयुता स्मृता ।
होमेष्वग्निप्रियान्तः स्याद् ध्यानं कर्मानुरूपतः ॥ ७ ॥
त्रिसन्ध्यमर्चयेद् देवं व्रत्याहारो जितेन्द्रियः ।
शुचौ देशे समासीनो जपेल्लक्षमतन्द्रितः ॥ ८ ॥
गुरौ मन्त्रे च देवे च तुल्यभक्तिः शुचिः सदा ।
शक्तस्तिलाज्यं जुहुयादशक्तो द्विगुणं जपेत् ॥ ९ ॥
जपाद् दशांशं जुहुयान्मन्त्रः सिध्यति नान्यथा |
अपुरश्चरणोऽप्येष मन्त्रो भक्तस्य सिध्यति ॥ १० ॥

३. 'खः', ४. 'त्युं' ख. पाठः, 'दे', २. [मन्त्रपाद: