पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ

अङ्गानि केसराग्रेषु कोणेष्वस्त्रं च पूजयेत् ।
9
रुक्मिणीं सत्यभामां च लक्ष्मीं नाग्नजितीमपि ॥ ६७ ॥
सुनन्दां मित्रविन्दां च देवीं जाम्बवतीमपि ।
सुशीलां चैव पूर्वादिदलाग्रेषु क्रमाद् यजेत् ॥ ६८ ॥
पीठाद् बाह्ये मण्डपान्तः शङ्खादीन् द्वन्द्वशोऽर्चयेत् ।
चतुर्द्वारप्रदेशेषु क्रमाद् दक्षिणवामयोः ॥ ६९ ॥
शङ्खं चक्रं गदां शार्ङ्ग मुसलं नन्दकं तथा ।
पाशाङ्कुशौ च मध्ये प्राक् श्रीवत्सं कौस्तुभं यजेत् ॥ ७० ॥
अथ मण्डलबाह्ये तु वह्निकोणादिदेवताः ।
सरस्वतीं गणेशं च दुर्गा क्षेत्रपतिं क्रमात् ॥ ७१ ॥
प्रागादि नारदं कूर्मं पूर्वसिद्धान् गुरून् यजेत् ।
तेषां बाह्ये तु लोकेशान् तदस्त्राणि च तद्वहिः ॥ ७२ ॥
संपूज्य गन्धैः पुष्पाद्यैस्ततो देवं प्रवासँयेत् ।
एवं प्रतिदिनं पूज्य त्रिकालं विभवे सति ॥ ७३ ॥
एवं साधितमन्त्रस्य सर्वकामा भवन्ति हि ।
विप्रादीन् वशयेधुत्वा वन्यपुष्पैश्च जातिभिः ॥ ७४ ।।
रक्तपुष्पैस्तथा नीलैरुत्पलैः सर्व एव हि ।
सतण्डुलैस्तिलैः पुष्पैर्हुर्त्वा तद्भस्मधारणात् ॥ ७५ ॥
योषितो वशयेदाज्यक्षीरमध्वभिघारितैः ।
कदम्बपुष्पैर्जुहुयाद् ध्यात्वा गोपालविग्रहम् ॥ ७६ ||
कदम्बमूले गायन्तं सर्ववश्यकरं तु तत् ।
अन्नाद्यकामः श्रीपुष्पैः सिततण्डुलमिश्रितैः ॥ ७७ ।।
जुहोति चाप्यपामार्गैः सर्वलोकवशीकरम् ।
धनार्थी सितपद्माद्यैर्वस्त्रं तद्वर्णपुष्पकैः ।। ७८ ।।
· बादरीभिः समिद्भिस्तु साज्याभिः कन्यकाप्तये |
मध्वक्तलवणैर्हुत्वा सर्वेषां स्याद् वशीकरम् ।। ७९ ।।

१. 'ता' क. पाठः, २. 'हूं'. ख. ग. पाठ: ३. 'लैः सर्व' ख. पाठः. [मत्रपाद: