पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

औंकराष्ट्राक्षरगोपालमत्राधिकार:] पूर्वार्धे चतुत्रिंशः पटलः ।

भद्रं सुभद्रं याम्ये तु द्वारे द्वारश्रियं तथा ।
चण्डं प्रचण्डं लक्ष्मीं च पश्चिमे विजयां जयाम् ॥ ५४ ॥
लक्ष्मीं च प्रयजेद् द्वारे तारकाधीशदिग्गते ।
अस्त्राभिमन्त्रितं पुष्पं प्रक्षिप्यान्तः प्रविश्य तु ॥ ५५ ॥
तदस्त्रकुसुमं न्यस्य देहल्यां वास्तुपद्मजे ।
स्वासनं च समाराध्य शस्त्रदयं समन्ततः ॥ ५६ ॥
सङ्कल्प्य वर्मणा गेहमवकुण्ठ्य निजासने ।
आसीनोऽथ विशुद्धात्मा शोषणाद्यैर्यथाक्रमम् ॥ ५७ ॥
विन्यस्य सकलीकृत्य कृष्णरूपी स्वयं जपन् ।
चिज्ज्योतिषि हृदम्भोजे स्वकीये कृष्णमव्ययम् ॥ ५८ ॥
आसनादिक्रमादिष्ट्वा मानसैरुपचारकैः ।
मूलाङ्गैरर्ध्यमापूर्य तज्जलोक्षितमस्तकः ॥ ५९॥
आश्रयं द्रव्यचक्रं च तैः संशोध्यार्ध्यबिन्दुभिः ।
आत्मानमिष्ट्वा गन्धाद्यैः प्रवरैः कृष्णरूपिणम् ॥ ६० ॥
कृतोर्ध्वपुण्डूः कुसुमदूर्वालङ्कृतशेखरः ।
दक्षिणे विघ्नराजानमैशान्यां प्रयजेद् गुरुम् ॥ ६१ ॥
पृथिव्यादिमयं पीठं सङ्कल्प्याभ्यर्चयेदपि ।
आधारशक्ति गन्धाद्यैरनन्तं च स्वनामतः || ६२ ॥
धर्मादीनप्यधर्मादीन् प्रकाशात्मानमेव च ।
प्रवृत्तिरूपं मोहं च कालतत्त्वं च विद्यया ॥ ६३ ॥
मायातत्त्वं च संपूज्य सूर्यसोमाग्निमण्डलैः ।
प्रागादिकेसराग्रेषु शक्तीरपि समर्चयेत् || ६४ ॥
विमलोत्कर्षिणी ज्ञाना क्रिया योगा च सत्यया |
प्रह्रीशानुग्रहा चैव पूज्यास्तु नव शक्तयः || ६५ ।।
हेमादिप्रतिमायां वा पढे वा लक्षणान्विते ।
आवाह्याष्टाक्षरोक्तेन विधानेन यजेद्धरिम् ॥ ६६ ॥

-१, 'दे' ख. पाठः, २. 'य' क. पाठः●