पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१४ ईशामशिव गुरुदेवपद्धतौ

दिव्योद्याने कल्पवृक्षच्छायायां रत्नमण्डपे ।
रत्नसिंहासनाम्भोजकर्णिकायां चतुर्भुजम् ॥ ४२ ॥
यथोक्तरूपालङ्कारं कृष्णं ध्यायीत साधकः ।
संवृतं गोपकन्याभिर्दिव्यरूपाभिरच्युतम् ॥ ४३ ||
नारदाद्यैर्मुनिगणैः सेव्यमानं सुरैरपि ।
उद्यानवृक्षच्छायासु चरित्वा यवसोदकम् ॥ ४४ ॥
सुतृप्ताभिस्तथा गोभिर्विश्रुताभिरवेक्षितम् ।
ध्यात्वैवं विधिनावाह्य वक्ष्यमाणविधानतः ॥ ४५ ॥
सुगन्धिवन्य कुसुमैश्चम्पकोत्फुल्लकुञ्जकैः ।
संपूज्य हेमपात्रेषु निवेद्यं घृतपायसैः ॥ ४६ ॥
दत्त्वा गोभ्यस्तथा ग्रासान् क्षमस्वेति प्रवा(ह?स)येत् ।
सायं बृन्दावने देवं रासमण्डलमध्यगम् ॥ ४७ ॥
अलङ्कृताभिरत्यर्थं गोपकन्याभिरावृतम् ।
क्रीडन्तं नृत्तगीताद्यैर्विनोदैर्विविधैर्विभुम् ।। ४८ ।।
मल्लिकाजातिकुसुमैरिष्ट्वा तु घृतपायसम् ।
निवेद्य च शृतं क्षीरं दत्त्वा हस्तावसेचनम् ॥ ४९ ।।
मुखवासं तु ताम्बूलं विनिवेद्य प्रवा ( ह ?स) येत् ।
त्रिषवणध्यानाधिकारः !
अथ सामान्ययजनं कृष्णस्येह निगद्यते ॥ ५० ॥
स्वाङ्गमूलैर्विघिस्नातो गत्वा यागालयान्तिकम् ।
नामभिर्द्वारपालांश्च प्रागादिषु यजेत् क्रमात् ॥ ५१ ॥
धातारं च विधातारं गङ्गां च यमुनामपि ।
शङ्खपद्मनि तद्वद् द्वारशाखाग्रयोरपि ॥ ५२ ॥
मध्ययोर्मूलयोरिष्ट्वा तन्मध्ये च सुदर्शनम् ।
ऊर्ध्वोदुम्बरमध्ये तु नाम्ना द्वारश्रियं यजेत् || ५३ ||

'के विधि' क पाउः. [[मनपाएँ: