पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीकराष्टाक्षरगोपाल मन्त्राधिकारः] पूर्वार्धे चतुस्त्रिंशः पटलः ।

स्वर्णादौ पूजयेद् देवं कृष्णं विभवसारतः ।
भोजयेद् ब्राह्मणान् शक्त्या कृतपूर्वव्रतो भवेत् ॥ ३२ ॥
ध्यानं च -
बालं प्रत्यग्रनीलोत्पलदलजलदश्यामलं कोमलाङ्गं
व्याकोशाम्भोजनेत्रं कनकमणिलसद्भूषणं पीतवस्त्रम् |
बर्हापीडं विचित्रोज्ज्वलमकरलसत्कुण्डलं चारुवक्रं
कृष्णं दोर्भिश्चतुर्भिर्घृतजलजगदापद्मचक्रं स्मरामि ॥ ३३ ॥
वन्यैर्नाना प्रसूनर्विरचितरुचिमच्चित्रमौलि विचित्रे-
र्बर्हामिश्रैः कदम्बैर्व्यतिकरितलसत्केसरोद्दामदाम्ना ।
कण्ठान्तालम्बिनोच्चैः परिगतवपुषं वेणुगानानुषक्तं
गोगोपीगोपबृन्दैः परिगतमपि वा चिन्तयेत् पीतवस्त्रम् ॥ ३४ ॥
श्रीवत्सोद्भासिवक्षःस्थलगत विलसत्कौस्तुभो द्वासिलक्ष्मी-
व्यामिश्रालोलहारं मधुकरनिकरानीलकेशालकान्तम् ।
ध्यायेत् पूर्णेन्दुबिम्बामलमुखकमलं फुल्लपद्मायताक्षं
देवं गोपालवेषं दिवि सुरमुनिभिर्वन्द्यमानं मुकुन्दम् ॥ ३५ ॥
सामान्यसाधनाधिकारः ।
अथ त्रिकालं कृष्णस्य यथा ध्यानं निगद्यते ।
गवां सन्दोहनकृते वत्ससन्दोहमध्यगम् || ३६ ||
वेणुगानविनोदेन रममाणं विलासिनम् ।। ३७ ॥
लेलिह्यमानं गोवत्सैर्गोपकन्याभिरावृतम् ।
ससुरासुरगन्धर्वमुनिविद्याधरादिभिः ॥ ३८ ॥
बृन्दशो दिवि देवेशं वन्द्यमानं स्मरन् यजेत् ।
चम्पकोत्पलपद्माद्यैर्वन्यैरन्यैः सुगन्धिभिः ॥ ३९ ॥
कुसुमैर्गन्धधूपाद्यैर्यथावदमिपूजयेत् ।
प्रातर्हिरण्यपात्रेषु दधि मूलं गुलं मधु ॥ ४० ॥
रसवन्नवनीतं च ताम्बूलं च निवेदयेत् ।
मध्याह्ने रत्नशैलेन्द्रशिखरेऽतिमनोरमे ॥ ४१ ॥