पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ मन्त्रपादः

आचक्राय विचक्राय सुचक्राय च जातिभिः |
त्रैलोक्यरक्षणायेति चतुर्थ्या त्वसुरान्तकः ॥ १९ ॥
हीनमाद्यैश्चतुर्वर्णैः केचिद् गोपमनुं जगुः ।
तस्यापि तुल्यमृष्याद्यमङ्गाद्यं चैव साधनम् ।। २० ।।
सिद्धसाध्यादिघटनं नक्षत्रघटनापि वा ।
नावेक्ष्या त्वस्य मन्त्रस्य सर्वेषां सिद्धिंदो ह्ययम् ॥ २१ ॥
स्त्रीशूद्राणामपि ह्येष भक्तानामिष्टसिद्धिदः ।
अस्त्रशुद्धकरयोः कनिष्ठाद्यङ्गुलीष्वपि ॥ २२ ॥
तलयोश्चैव सर्वत्र मन्त्रार्णान् सृष्टये न्यसेत् ।
तद्विलोमेन संहारे स्थितये मध्यमादिकम् ॥ २३ ॥
अङ्गानि च कनिष्ठाद्यं ज्येष्ठाद्यं मध्यमादिकम् ।
करयोर्विन्यसेत् तुल्यं सृष्ट्यन्त स्थितिषु क्रमात् ॥ २४ ॥
मूर्ध्नि बिन्दौ दृशोर्घ्राणे श्रोत्रयोर्वदने गले ।
हृदि नाभौ स्मरे जान्वोर्जङ्घयोरपि पादयोः ॥ २५ ॥
देहे चतुर्दशार्णांस्तु विन्यसेत् सृष्टये क्रमात् ।
हृदयाद्यं स्थितिन्यासे पादाद्यं संहृतौ स्मृतम् || २६ ||
अङ्गानि हृदयाद्यानि स्वेषु स्थानेषु विन्यसेत् ।
कृत्वा तु करयोर्न्यिासं शरीरे व्यापकं तथा ॥ २७ ।।
देहन्यासं च पञ्चाङ्गं न्यासं कुर्याद् यथोदितम् ।
गुरूपदेशतो मन्त्रं लब्ध्वा तत्तोषकारकः ॥ २८ ॥
ध्यात्वा देवं यथाकालं पुरश्चर्यां समाचरेत् ।
भूभृन्नदीबिल्बमूलहूदगोष्ठसुरालयाः ॥ २९ ॥
बोधिच्छायासमुद्रास्ते तद्वत् स्थानानि साधने ।
प्रत्याशनः संयतात्मा स्नाने त्रैषवणे रतः ॥ ३० ॥
प्रत्येकमेषु स्थानेषु स्वार्णसाहस्रकं जपेत् ।
जपाद् दशांशं जुहुयात् पद्माज्यतिलपायसैः ॥ ३१ ॥

'को' खः पाठः. २. 'से' क. ख. पाठः