पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टाक्षरमन्त्राधिकारः] पूर्वार्धे त्रयस्त्रिंशः पटलः ।

लक्ष्मीमभीष्टां लभते चतुर्भिः कुम्भैश्च पूर्णैर्विधिनाभिषिक्तः ।
अन्नं तु विन्देत् सघृतान्नहोमादाज्येन कामान् लभते पशूंश्च ॥ ९३ ॥
बैल्वैः फलैर्वा मधुरत्रयाक्तैः पत्रैः समिद्भिश्च भवेत् कुबेरः ।
विष्णोस्तिथौ फल्गुन पूर्वपक्षे तिस्रो निशाः सम्यगुपोष्य विष्णुम् ॥ ९४ ॥
संपूज्य पद्मैर्मधुरावसिक्तैर्हुत्वा तु लक्षं लभते निधानम् ।
प्राह्णे च तिष्ठन् सममूर्ध्वबाहुर्लक्षं जपेद्वा धनवानसौ स्यात् ॥ ९५ ॥
बिल्वस्य मूले निवसन् फलैस्तैर्जुहत् सहस्रं प्रतिवासरं वा ।
अश्नन् धनी तत्फलमिश्रमन्नं मासैस्त्रिभिः स्यात् प्रजपन् धनेशः ॥ ९६ ॥
धेनोः सवर्णाकृतितर्णकायाः क्षीरे चरुं संस्कृतमाज्यसिक्तम् ।
हुत्वायुतं तच्चरुशेषमश्नन् हन्यादलक्ष्मीं लभते च लक्ष्मीम् ॥ ९७ ॥
यद्वर्णपुष्पाणि जुहोति साज्यं तद्वर्णवस्त्राणि लभेत मासात् ।
शाल्यादिधान्यानि घृतप्लुतानि प्राप्नोति हुत्वा खलु मासमात्रात् ॥ ९८ ॥
यो यानि बीजान्ययुतं जपित्वा शाल्यादिकानामपि वा तरूणाम् ।
क्षेत्रे वपेत् सस्यफलं समग्रं मूलानि चाप्नोति फलानि चैषाम् ॥ ९९ ॥
भूर्जांस्तु गोमूत्रकयावकान्नं लक्षं जपेत् पुत्रमसौ लभेत ।
हुत्वाथ वा गुग्गुलुमाज्यसिक्तं तन्मन्त्रिताम्भः स्नपनेन पत्न्याः ।। १०० ।।
विप्रां वशे स्युस्तिलतण्डुलाभ्यां हुत्वा तु दध्योदनतो नरेन्द्राः ।
अन्नेन साज्येन विशोऽपि शूद्राः क्षीरान्नहोमेन वशे भवन्ति ॥ १०१ ॥
इष्टाम पामार्गहुतेन योषां कन्यां तु लाजैस्तु समातुलुङ्गैः ।
त्रिस्वादुसेकं लवणेन चान्या वश्या भवन्त्यस्य हुतैर्यथावत् ॥ १०२ ॥
देवासुरान् वा नराकेन्नरादीन् रक्षांसि नागान् विहगांश्च यक्षान् ।
साज्यादपामार्गहुतादभीष्टानश्वत्थवौ स्ववशे करोति ॥ १०३ ॥
नारायणं पूजयतस्त्रिसन्ध्य मुद्दिश्य यान् यान् जपतोऽर्णलक्षम् ।
सर्वेऽपि लोका वशगा भवेयुर्दद्युर्यदिष्टं दृढभक्तियोगात् ॥ १०४ ॥
गोमूत्रसंसाधितयावकाशी स्नात्वा त्रिसन्ध्यं हरिमर्चयेद् यः ।
पूतोऽष्टलक्षैर्भवतीह विप्रः स्याद् ब्रह्महाद्यैर्द्विगुणैः क्रमेण ॥ १०५ ॥
क्रमेण क्षमियादयश्चाबुद्धिपूर्वसुरास्तेन गुरुतल्पगाश्चेति यावन् !
२०७