पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः शङ्कुकर्ण सर्वनेत्रं सुमुखं सुप्रतिष्ठितम् ।

कोटिकोटिगणाधीशान् विष्णुभूतगणाधिपान् ॥ ८० ॥ 

सोमेशयोर्मध्यगतं विष्वक्सेनं च पूजयेत् । विष्णोर्निर्माल्यमखिलं पूजान्तेऽस्मै निवेदयेत् ।। ८१ ॥

संपूज्य नित्यं विधिवद्यथोक्ते हुत्वा घृताधैरथ वैष्णवाग्नौ ।
शक्त्या द्विजाग्र्यानपि भोजयिष्यन् मन्त्रं जपेद्वा त्रिसहस्रसङ्ख्यम् ।। ८२॥
एवं विधेयोदितपूर्वसेवासंसिद्धमन्त्रो विनियोगमिच्छन् । 

तैस्तैर्यथोक्तैर्हवनैर्जपैर्वा संसाधयेद् वाञ्छितमर्थजातम् ॥ ८३ ॥

कुण्डे यथोक्ते चतुरश्रके वा तत्रारणेर्यं मथितं तु वाग्निम् ।
संस्कृत्य तं वैष्णववह्निमार्गादावाह्य तस्मिंस्तु हरिं जुहोतु ॥ ८४ ॥
आयुष्कर तद्धरितालिकाग्रैर्लक्षत्रयं चाज्यतिलं जुहोतु ।
छिन्नासमिद्भिश्चतुरङ्गुलाभिः क्षुद्रापमृत्यून् मधुरैश्च हन्यात् ।। ८५॥ 

अश्वत्थमालभ्य शनैर्दिनाद्ये जपेच्च तं मृत्युरुजां प्रशान्त्यै । लक्षद्वयं का जपतस्तु काल्यं स्याद् दीर्घमायुश्च तथाभिषेकात् ॥ ८६ ॥ तोयं जपित्वाभिकृतिप्रसंख्यं पीत्वा त्रिसन्ध्यं स भवेच्चिरायुः ।

कुम्भाम्बु पूर्णं त्वयुतं जपित्वा बिम्बे विधानेन हरिं च तस्मिन् ॥ ८७ ॥ 

आवाह्य संपूज्य दशांशमाज्यं हुत्वाभिषिञ्चेदपमृत्युशान्त्यै । आलब्धमन्नाद्यमनेन भुक्तं नित्यं तदायुष्करमष्टसंख्यम् ।। ८८ ॥

अन्यद् विषं वा सुजरं शतं तद् भुक्तं जपेदौषधमिष्टदं स्यात् ।
चन्द्रोपरागे त्रिदिनोपवासी यत् कापिलाज्यस्य चतुष्पलानि ॥ ८९॥ 

चूर्णं वचायाश्च पलं पिबेत् तत् प्रज्ञाकरं स्यादयुताभिलब्धम् । ब्राह्मीघृतं वापि तथैव पीतं सूर्यग्रहे स्यात् कविताकरं च ॥ ९० ॥

नित्यं जलं वाष्टशताभिलब्धं प्रज्ञकरं वत्सरमात्रतः स्यात् । 

तिस्रोऽथ रात्रीः समुपोष्य माघीं सङ्क्रान्तिमस्यां भसितावदिग्धम् ॥ ९१ ॥ ब्राह्मीघृतं पञ्चसहस्रसंख्यं प्रज्ञाकरं स्याज्जपितं निर्पीतम् । श्वेताम्बराढ्यः सितपङ्कजानां क्षीराज्यसेकादयुतं जुहोतु ।। ९२ ॥ । १. "कुत त', २. 'ति' स. पाठः. ३. 'नो' ग. पाठः.. ४, 'मु' ख. पाठः. *. 'त्र' क. ग. पाठः. ६. 'a' m m