पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अष्टाक्षरमन्त्राधिकारः] पूर्वार्धे त्रयस्त्रिंशः पटलः ।२०५

शङ्खं च चक्रं जलजं च नक्रं दधत् तलैः पादकराम्बुजानाम् । सर्वाङ्गसौन्दर्यगुणैकलक्ष्मी बिभर्ति यस्मात् पुरुषोत्तमोऽसौ ॥ ६७ ॥
सञ्चिन्त्य नारायणमूर्तिमेवं हृत्पङ्कजे स्वेऽचलदीपकल्पम् । 

हंसात्मकं तत् प्रणवोपगूढं ज्योतिः प्रदीपादिव दीपमन्यम् ।। ६८॥ आदाय बुद्ध्या प्रणवं प्लुतान्तं सौषुम्नमार्गेण नयेदुदीर्य । संयोजयेत् खाम्बुरुहोदरस्थे ज्योतिर्मये ब्रह्मणि तत् ततोऽपि॥ ६९ ॥ पष्पाललौं स्वे विनियोज्य तस्मान्मूर्ते पुरोवर्तिनि मध्यनाड्या। नीत्वा नियुञ्जीत सतारहसं बोजं सनादं हृदयाब्जमध्ये ॥ ७० ॥ कृत्वैवमावाहनमस्य मूर्तौ न्यसेत् करन्यासविहीनमर्णान् ।

मन्त्रस्य चाङ्गानि सहसमूलात् सान्निध्यमस्मिन् विदधीत मन्त्री ॥ ७१॥ तद्वादशान्तामृतपूर्णचन्द्रविम्बात् प्रवृत्तामृतधारयामुम् ।
तद्ब्रह्मनाड्यागतया निषिञ्चेत् सार्धेन्दुखड्गीशमुदीर्य तारम् ।। ७२ ॥
पीयूषपूरैरिव पूर्णमन्तर्बाह्ये तथाह्लादितदिव्यदेहम् ।

ध्यात्वा यथावद् विहितोपचारैस्तं पूजयेदावरणानि चान्ते ॥७३॥

तद् यथा -

अङ्गानि पूर्वादिदलाग्रगाणि कोणच्छदाग्रेषु यजेत् तथास्त्रम् । द्वारेषु पूर्वादिषु वैनतेयं चक्रं च पद्मं च गदां क्रमेण ।। ७४ ॥

कोणेषु पूज्यरित्वह पाञ्चजन्यः शार्ङ्गं च याम्ये त्वथ नन्दकं च ।
द्वे चेषुधी पश्चिमतस्तु सौम्ये पूज्या स्वनाम्ना वनमालिका स्त्री ॥ ७५ ॥ 

लक्ष्मी हरेर्दक्षिणपार्श्वसंस्थां भूमिं तु पुष्ट्याख्यकयास्य वामे । श्रीवत्समङ्कं मणिकौस्तुभं चाप्यने यजेद् दक्षिणवामसंस्थौ ॥७६ ।। इन्द्राग्निवैवस्वतराक्षसेशांस्तोयेश्वरं वायुमथोऽर्थनाथम् । ईशानमब्जोद्भवमप्यनन्तं सोमं च सौम्ये यजतु स्वनाम्ना ॥ ७७ ॥ तेषां तु बाह्ये कुलिशं तु शक्तिं दण्डासिपाशाङ्कुशसद्गदाश्च। शूलं च पद्मं च सुदर्शनं च लोकाधिपास्त्राणि यजेत् स्वनाम्ना ॥७८॥

अस्त्राणां बाह्ये कुमुदादीन् पूजयेत् ।

कुमुदं कुमुदाक्षं च पुण्डरीकं च वामनम् ।। ७९ ॥