पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२०४ ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः __ ओम् । जितं ते पुण्डरीकाक्ष ! नमस्ते विश्वभावन!। सुब्रह्मण्य ! नमस्तेऽस्तु नमः पुरुष ! पूर्वज ! ॥ ५५ ॥ अनेन चोपचारांस्तु दद्यान्मूलाङ्गसंयुतम् । आधारशक्तिं त्वथ कूर्मराज शेषं च पृथ्वीमथ योगपीठम् । धर्म तथा ज्ञानमनन्तरं च वैराग्यमैश्वर्यमपि क्रमेण ॥ ५६ ॥ सिंहाकृतींस्ताननलादिकोणेष्वधर्मपूर्वानपि दिग्गतेशान् । रजस्तमःसत्त्वमयानि कन्दं नालं च पद्मं यजतु क्रमेण ॥ ५७ ॥ तत्पत्रतत्केसरकर्णिकासु व्याप्तानि सूर्याग्निनिशाकराणाम् । बिम्बान्यथात्मा च तथान्तरात्मा पूज्यस्तथा स्यात् परमात्मनामा ॥५८ ॥ विमलोत्कर्षिणी ज्ञाना क्रिया योगाथ सत्यया ॥ ५२ ॥ प्रहीशानुग्रहा चाथ पूर्वतः केसराग्रगाः ।

तासां तु मध्येऽम्बुजकर्णिकायां यानुग्रहाख्या नवमी तु शक्तिः ।

आवाहयेत् तत्र ततो यथावत् सञ्चिन्त्य नारायणमप्रमेयम् ॥ ६० ॥ नीलाम्बुदश्यामलकोमलाङ्गः पूर्णेन्दुबिम्बद्युतिवक्रपद्मः । रत्नप्रभोद्भासिकिरीटरोचिस्संभिन्ननीलालकभाररम्यः ।। ६१ ॥ सुभ्रूललाटायततुङ्गनासाव्याकोशपङ्केरुहपद्मनेत्रः । व्यालम्बिचार्वञ्चितकर्णपाशव्यासक्तनक्रोज्ज्वलकुण्डलश्रीः ।। ६२ ॥ सन्निष्कभूषोज्ज्वलकम्बुकण्ठः पिनद्धरत्नाङ्गदयुग्मबाहुः ।

विचित्रवासःकटकाङ्गुलीयः सशङ्खपद्मोरुगदारिहस्तः ॥ ६३ ।। सत्कौस्तुभोद्भासिविलोलहारः श्रीवत्सलक्ष्मीरुचिरोरुवक्षाः । माणिक्कबिम्बोपमशातमध्यव्यासङ्गिहेमोदरबन्धसौम्यः ॥ ६४ ॥ आपीतकौशेयविशेषरम्ये कटिप्रदेशे विपुले दधानः । 

रत्नप्रवेकाचितहेमसूत्रमाजानुलम्बां वनमालिकां च ॥ ६५ ॥ जङ्घाद्वयं चारुसुपीनवृत्तं पादाब्जयुग्मं च सुजातगुल्फम् । उत्तुङ्गरक्तां नखचन्द्रपङ्क्तिं वराङ्गुलीभिस्तनुकोमलाभिः ॥ ६६ ॥ - १, 'षान्', २. 'त्मा', ३. 'चा', ४. 'मो' न. पाटः.