पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः मार्गादिशीर्षस्य तु पूर्वपक्षे तिस्रो नवम्याद्यमुपोष्य विष्णुम् ॥ ३३ ॥

संपूज्य चैकादशिकानिशायां प्रातश्च कुर्यादथ पूर्वसेवाम् ।
मन्त्राक्षराणां तु चतुर्गुणानि लक्षाणि जप्यानि ततो दशांशम् ॥ ३४ ॥ 

साज्यस्तिलैर्वा कमलैर्जुहोतु कुर्यात् स्वशक्त्या द्विजभोजनं च । लक्षद्वयान्मन्त्रवरोऽस्य शुध्येत् पक्षैश्चतुर्भिश्च तथात्मशुद्धिः ॥ ३५ ॥ षड्भिस्तु लक्षैः पितृमातृशुद्धिः स्यादष्टलक्षैरपि मन्त्रसिद्धिः । जपाद् दशांशं जुहुयात् तिलाज्यक्षीरान्नपालाशसमिद्भिरग्नौ ॥ ३६ ॥

होमे त्वशक्तो द्विगुणं जपेन स्यात् सिद्धमन्त्री द्विजविजभोजनैश्च ।
संसाधयेन्मन्त्रमिमं तु नित्यं संपूजयेत् तं विभवानुसारम् ॥ ३७ ॥
स्नात्वा तु सान्ध्यं च समाप्य कृत्यं यागालयं प्राप्य कृताङ्घ्रिशौचः । 

आचम्य पूर्णार्घ्यकरः स्वमन्त्रैर्द्वाःस्थान् यजेदक्षतंपुष्पगन्धैः ॥ ३८ ॥ चण्ड प्रचण्डं गरुडं च नाम्ना चक्रं तथैवोभयपार्श्वसंस्थान् ।

भूमावधोर्ध्वं च यजेत् तदूर्ध्वं द्वारश्रियं मध्यगतां यथावत् ॥ ३९ ॥
क्षिप्त्वान्तरस्त्रेण तु पुष्पमन्तः प्रविश्य यागालयबाह्यतोऽस्त्रात् ।। 

प्राकारमुद्भाव्य तथा निविष्टो निजासने वाग्यमवान् यथावत् ॥ ४० ॥ प्रागुक्तमार्गेण तु शोषणाद्यैः शुद्धात्मदेही हृदयाम्बुजस्थम् ।

ध्यात्वा परं ज्योतिरवास्य मध्ये नारायणं तत्र यजेद्धियैव ।। ४१ ॥
न्यासांस्तु कृत्वा सकलीकृतात्मा कृत्वोर्ध्वपुण्डू सितचन्दनाद्यैः ।

फालादिगात्रेषु च केशवाद्यैः पुष्पाक्षतारूढशिरो धृतार्घ्यः ॥ ४२ ॥

फालादिष्विति---

फालोदरोरोगलपार्श्वबाहाकण्ठेषु वामोदरपार्श्वबाह्वोः । तदूर्ध्वकण्ठे त्वथ पृष्ठदेशे पश्चाद् गले च क्रमशो नमोन्तम् ॥ १३ ॥ केशवाद्यैरिति, केशव-नारायण-माधव-गोविन्द- विष्णु- मधुसूदन-त्रिविक्रम-वामन-श्रीधर-हृषीकेश-पद्मनाभ-दामोदराख्याभिः । धृतार्घ्य इति,अर्घ्य च यथा नारदीये- 1 'शान', २. 'प' क, ग, पाठः. ३. 'ज्य', 6. कार्य पू १. पात्र गे' ख. पाठ:.