पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अष्टाक्षरमन्त्राधिकारः] पूर्वा त्रयस्त्रिंशः पटलः । ૨૦૧ अष्टाक्षरं पञ्चकपञ्चसंख्यं संयम्य वायुं मनसा जपित्वा ॥ २१ ॥ प्राणस्य सम्यनियमोऽयमुक्तस्तांस्त्रीपादौ तनुतां तथान्ते । शुश्रूषया वा महता धनेन प्राज्ञं गुरुं तद्विदमर्चयित्वा ॥ २२ ॥ तत्तोषकृन्मन्त्रमवाप्य तस्मात् तद्दक्षिणां स्वानुगुणां च दत्त्वा ।

कुर्वन् स्ववर्णाश्रमकर्म सर्वं पूजां च भक्त्या हरये यथोक्ताम् ॥ २३ ॥ 

व्रत्याशनः शस्तयथोक्तदेशे संसाधयेन्मन्त्रमिमं यथावत् । नारदीये - इति । मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनम् || २४ | अव्यग्रत्वमनिर्वेदो जपसम्पत्तिहेतवः । गृञ्जनं चारनालं च शार्ङ्गष्टा कांस्यभोजनम् ॥ २५ ॥ मन्त्रवीर्यतपोन्नानि तस्मात् तानि विवर्जयेत् । कारञ्ज न भजेच्छायां नाद्यात् तत्पादुके स्पृशेत् ॥ २६ ॥ 1: न वस्त्रान्तरमाच्छाद्य कदाचिज्जलमुत्तरेत् । यातयामं गतरसं पूतिपर्युषितादिकम् ॥ २७ ॥ नाश्नातु न दिवास्वनं न सेवेत परस्त्रियः । अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रह ॥ २८ ॥ सन्तोषशौचस्वाध्यायतपांसीश्वरभावना । एतान् यमान् सनियमाम् कुर्वन् मन्त्रांश्च साधयेत् ॥ २९ ॥ करञ्जं च पलण्डुं च मत्स्यमासौ मधूनि च ।

छत्राकं जालपादानि नालीशोकालुकानि च ॥ ३० ॥ 

अलाबुतैलसिद्धं च तैलसिक्थं न भक्षयेत् ।

अक्षारलवणाशी स्यात् पुरश्चरणसिद्धये ॥ ३१ ॥
श्रेयस्विनां गुरूणां च सन्निधौ सत्यनुज्ञया । 

जपपूजादिकं कुर्यादन्यथा दोषकारकम् ॥ ३२ ॥ 'ज्यां" ख पाठः २. 'शं' कः ग. पाठ.