पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अष्टाक्षरमन्त्राधिकारः] पूर्वार्धे त्रयस्त्रिंशः पटलः । इत्थं हि शान्तुः कथितं विधानं समन्त्रकं क्षेत्रपचण्डयोश्च ।

इन्द्रस्थ यक्षेश्वरपूर्वकाणां त्रैकाल्यविज्ञानविशेषयुक्तम् ।। १६०३ ॥ 

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे शास्त्रादिपटलो द्वात्रिंशः। अथ त्रयस्त्रिंशः पटलः। ह्रन्मेषरक्ते मुखवृत्तयुक्ते पाली सदीर्घं चरणावसानम् ।

त्वक् चाष्टवर्णौ मनुरस्य बीजं रायान्तरस्थं चिहुरं सबिन्दु ॥ १ ॥
तत्सप्तमानन्तमयी तु शक्तिराद्यन्तगोऽस्य प्रणवः प्लुतोऽर्चः ।
जप्यो मनुः सप्रणवो द्विजैः स्यात् स्त्रीशूद्रयोरप्रणवः स चोक्तः ॥ २ ॥ 

चशब्देन सवर्णाम्बष्ठपार्श्वप्रभृतीनामपि । अन्तः पदान्ते मुनिरस्य यामी देव्यादिगायत्रमथास्य दैवम् । छन्दो हि विष्णुः परमात्मनामा स्यात् पूर्वसेवा तु कृतेऽष्टलक्षम् ।। ३ ।। त्रेतादिषूक्तद्विगुणादिसंख्यं प्रत्यर्णमृष्यादिकमुच्यतेऽस्य । गौतमश्च भरद्वाजो विश्वामित्रस्ततः परम् । जमदग्निर्वसिष्ठश्च काश्यपोऽत्रिरिहाष्टमः ॥ ४ ॥ अगस्त्यश्च क्रमादेते वर्णानां समुदीरिताः। गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥५॥ त्रिष्टुब्जगत्यौ च विराट् च्छन्दांस्यष्टौ यथाक्रमम् । धरो ध्रुवस्तथा सोम आपोऽभिर्वायुरेव च ॥ ६ ॥ प्रत्यूषश्च प्रभासश्च वर्णानां देवताः स्मृताः ।

सप्त भूरादयो लोका विष्णुलोकस्तथाष्टमः ॥ ७ ॥
लोकाः स्युरष्टौ वर्णानां वर्णान्यपि वदाम्यहम् ।
शुक्लं स्वणेनिभं कृष्णं संरक्तं कुङ्कुमप्रभम् ।। ८ ।। 

पद्मकिञ्जल्कनीलामे सर्ववर्णमिहाष्टमम् । गन्धादिपञ्चतन्मात्रा मनो बुद्धिरहकृतिः ।। ९॥ 1. 'रे पा' स्व. पाठः. १. '}", ३. 'च' क. पाटा.