पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कर्णयक्षाधिकारः] पूर्वार्धे द्वात्रिंशः पटलः । ओं अमरेशि अफ फटि ठ भ्रम विभ्रम मुश्च मोचय ठठ।।

स्वैक्यं ध्वात्वा तु कृष्णां प्रततबहुभुजात्तायुधां दीर्घकेशी

स्वारूढां प्रस्वपन्तं मृगरिपुमम तद्नेहमध्यस्थदुर्गाम् ।

केशरावृत्य गेहं विकिरतु जपितान् सप्तकृत्वस्तु माषान्

प्रादक्षिण्येन निद्रा त्यजति न हि जनं तत्र सूर्योदयान्तम् ॥ १४६ ॥ __ हृदयान्ते भगवति केशान्तोऽङ्गुष्ठशब्दयुक् ।

चालि फ वाचालि दशकालि चण्डकालि लकालि ठठ ।
कालीदैवत्यमन्त्रोऽयं रविसाहस्रसावितः ॥ १४७ ।।
प्रातः सात्वा जपापुष्पैः कृत्वाङ्गुष्ठं सितेतरम् । 

कृतमण्डलके विघ्नं काली चेष्ट्वा च कन्यकाम् ॥ १४८ ।। तैलसेकात् तु साङ्गुष्ठे प्रस्तुतार्थ शुभाशुभम् । निरीक्ष्य सर्व वदति मन्त्रस्यैव प्रभावतः ॥ ११९ ।। ओ हिद्याढ षज फणाश ठठ । कलशस्थे समाराध्य पश्येत् प्राग्वत् तु दर्पणे । ओं कपालखट्वाङ्गडमरुकहस्ते निशिततीक्ष्णदंष्ट्रोत्कराले कुटिलपिङ्गलाक्षि लम्बान्तकेशकलापे मृतशिरःकुण्डलालिङ्गितगण्डे सर्वभूतवशङ्करि सर्वभूतमन्त्रशरीरे आगच्छ मायारूपधारिणि शूलं शूलं चालय इमं मानुषशरीरं गृह अनुप्रविश्य जृम्भ सर्वतोभये घटे दर्पणे तिलतैले कौमार्याङ्गुष्ठां (1) दर्शय महाभैरव राक्षसि स्वाहा । इयं तु कालीदैवत्या विद्या भैरवराक्षसी ॥ १५० ।। अनयाङ्गुष्ठमाराध्य दर्पणं वा विधिक्रमात् । जपेत् त्रिकालसंबद्धं वस्तु सर्व प्रदृश्यते ।। १५१ ॥

स्वस्ति हिषां धौजट प्रचतभषाकफान्त वडि च मण्डलोपजीवितस्य श्रीहनुमताज्ञापयति मूषिकपतङ्गपिपीलिकशलभकरसुम्भकरीटगन्धिकादिकैर्न स्थातव्यम् । आज्ञां व्यतिक्रममाणस्य शरीरनिग्रहं समावर्तयति ।

१. 'चा', २. 'ति' ख. पा०:... 'ता' क. पाठः.