पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कर्णवक्षाथधिकारः] पूर्वार्धे द्वात्रिंशः पटलः । सुभ्रूः सुदन्तनासोष्ठा सुभुजा सुन्दरोदरी ।

सुपीनश्रोणिजघना सूरुजवाघ्रिपङ्कजा ॥ १२५ ॥ 

सर्वाङ्गसुन्दरी चित्रवसनाभरणोज्ज्वला ।

प्रसाधनकराभ्यां तु दूतीभ्यां समुपस्थिता ॥ १२६ ॥
लेख्या चित्रपटे सम्यक् पूजनीया च यक्षिणी । 

वटाधो मासमात्रं तु त्रिलक्षं तं मनुं जपेत् ।। १२७ ॥

मध्याहे बदरीपुष्पैः कदम्बकुसुमैस्तथा । 

माषान्नबलिपिण्डाभ्यां बलिं वैश्रवणाय तु ।। १२८ ॥

निशासु प्रक्षिपेत् प्रोक्तमार्गेण जुहुयादपि ।
घृतेनाकोलतैलेन पृथगष्टसहस्रकम् ॥ १२९ ॥ 

ततः प्रत्यक्षतां याति यक्षिणीष्टं ददाति च ।

तया वा रमतां कामं कारयेत् कर्म चेप्सितम् ॥ १३०॥
लम्बोदरपदात् पूर्वं त्रिजगेति समुद्धरेत् ।
दीर्घाम्भो विषमेषौ च कर्णेति कथयेति च ॥ १३१ ॥
क्रमेण द्विर्ह्निरुच्चार्य वर्मास्त्रे चाग्निजायया ।
मन्त्रः सङ्कृतिवर्णोऽयमिष्टा भक्ष्यफलैस्तु तम् ॥ १३२ ॥

त्रिलक्षं तु जपेत् तस्य कर्णे कथयतीप्सितम् ।

हत्कर्णशब्दश्च पिशाचिशब्दश्च (लुहर्णह ज्रहै ? सुवर्णवज्रवै)दूर्यमुक्ताभरणनिर्मलालङ्कृतशरीरिणि। एह्येहि गच्छ त्रैकाल्यदर्शिनि मम कर्ण प्रविश्या तीतानागतवर्तमाने रुद्रो ज्ञापयति ठठ । 

लिङ्ग समभ्यर्च्य तदग्रतोऽमुं मन्त्रं जपेल्लक्षमथो तिलाज्यम् । पङ्कयशतोऽस्माज्जुहुयात् ततोऽस्मै कर्णे तु साक्षात कथयेदभीष्टम् ॥ १३३ ।। जाल मोल पलके पट्टे मट्टे चोरघरट्टे णले जम्भे स्तम्भे मोहे हंसाहे। सिन्दूरामा विवस्त्रा मणिकनकमिलद्भूषणा मुक्तकेशी पीनश्रोण्यूरुरम्या मणिमयरुचिमत्पादुकाक्रान्तपादा। शिञ्जन्मञ्जीरकान्ता तनुतरविलसन्मध्यतुङ्गस्तनी या सुभ्रूनेत्राखिलेन्दुद्युतिमुखकमला हेलती पातु युष्मान् ॥ १३४॥ १. 'की' ख. ग, पाठः,