पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्रपाद: पद्मप्रभा पद्महस्तां तस्य दक्षिणवामयोः ।

वचद्भुवं च नकुलं देव्योः पार्श्वगतो सुतौ ॥ ११३ ॥
दूत्यौ चामरहस्ते चाप्यजितां चापराजिताम् ।

तदग्रादिचतुर्दिक्षु पूर्णभद्रादिकान् पुनः ।। ११४ ।।

पूजयेत् ।

पूर्णभद्रं माणिभद्रं जम्भलं चेलिमालिनम् । पूर्णभद्रस्य पार्श्वस्थे देव्यों श्री. पुष्टिरेव च ॥ ११५ ॥ शङ्खपद्मनिधी पूज्यौ कुबेरस्य तु पार्श्वयोः ।

जयां च विजयां चैव पूजयेद् द्वारपालिके ॥ ११६ ।। 

विकुण्डलाद्यानिष्ट्वाथ सर्वेभ्योऽथ बलिं हरेत् ।

एवं मासेन धनवान् क्रमादब्दत्रयेण तु ॥ ११७ ।।

कुबेरसदृशः श्रीमान् स भवेन्नात्र संशयः । श्रीकण्ठोऽम्भोवामपादादिरग्निरावृत्योक्ताश्चाग्निजाया दशार्णः ।

मन्त्रः स्वार्णैर्द्वन्द्वशोऽङ्गानि कुर्यात् कौबरोऽयं ज्ञानमात्रं त्रिकालम् ।। ११८ ।।

एकादश्यां मन्दवारे न्यग्रोधाधोऽरुणोदये ।। ११९ ।।

प्राग्वद् वैश्रवणः पूज्यो जपेच्चाष्टसहस्रकम् । 

प्रत्यहं मासमात्रं तु निशीथे जुहुयाद् घृतम् । १२० ॥

ज्योतिष्मत्यास्तु तैलेन पक्षमङ्कोलतैलतः । 

सिद्धमन्त्रो भवेत् पश्चादयत्नेन दिने दिने ॥ १२१ । यक्षः कर्णेऽस्य तु वदेत् त्रैकाल्यार्थमयत्नतः । कर्णयक्षाधिकारः। कर्णी भृगुः पिनाकी मे कर्णशुक्लः प्रभेपदम् ।। १२२ ॥ स्वाहान्तोऽष्टार्णको मन्त्री देवतास्य तु यक्षिणी ।

व्रतप्तकनकप्रख्या नवयौवनशालिनी ॥ १२३ ॥ 

पीनोत्तुङ्गस्तनी चारुधम्मिल्ला रुचिरालका ।

शारदेन्दुमुखाम्भोजा लोलेन्दीवरलोचना ॥ १२४ ॥

१. 'णी' क. ग. पाट.