पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

वर्णयमाद्यधिकारः] पूर्वार्धे द्वात्रिंशः पटलः । गं गं पालय जलजलेन्द्राय ठठ । प्राग्वज्जम्भलमन्त्रोऽयं जपाद्यैरर्थसिद्धिदः । , जम्मलमन्त्राधिकारः। खं चामिरौयुतो दण्डी मीनमेषौ च लोहितः ॥ १०४ ॥

अषढी ये च नत्यन्तः कौबेरोऽष्टाक्षरो मनुः ।

प्लूं पूर्णभद्राय । प्लुं. विकुण्डलाय । क्लुं चेलिमालिने । यु वरन्द्राय । नं नरेन्द्राय । नृं नलकूबराय ।। षडेते मूर्तयोऽङ्गानि स्युर्नेत्रान्तं स्वजातिभिः ।। १०५ ॥ तुन्दिलो धनदः पीतः पीताकल्पविभूषितः । चतुर्बाहुर्दधत् कुम्भौ रत्नपूर्णौ हिरण्मयौ ॥ १०६ ॥

करण्डौ चोर्ध्वबाहुभ्यां भद्रपीठाम्बुजोदरे । 

अङ्गानि केसराग्रेषु जम्भलाद्या दलाग्रगाः ॥ १० ॥

तबाह्येऽष्टौ च निधयः पूर्वादिक्रमयोगतः ।
जम्भलं च जळेन्द्रं च नरेन्द्रं चेलिमालिनम् ॥ १०८ ॥
विकुण्डलं पूर्णभद्रं माणिभद्रं चरेन्द्रकम् । 

निधी पद्ममहापद्मौ मकरः कूर्म एव च ॥ १०९ ॥ कुमुदश्चाप्यनन्तश्च नीलः शङ्खस्तथाष्टमः । वैश्रवणाय ठठ । पक्काशाय ठठ । पिङ्गलाय ठठ । विविधाय ठठ । कुबेराय ठठ । कुबेराधिपतये ठठ । भूः ठठ । भुवः ठठ । स्वः ठठ । भूर्भुवः स्वः ठठ । एभिर्वटसमिद्धोमे मासेन धनवान् भवेत् ॥ ११० ॥ तिलाज्यपायसाज्यैः स्याद्भुतं लक्ष्मीसमृद्धये ।

मेदः साक्षिभुजः कर्णी सोमाकान्तश्च दारुकः ॥ १११ ॥
सदृक् पिनाकी स्वाहेति कौबेरोऽयं षडक्षरः।

भद्रासने कल्पतरोर्मूले पूज्यो धनेश्वरः ।। ११२ ॥

१. 'गं गं. ४ पळयज' क., 'गं गावलाय ज' ग पाठः. २. 'यस्याज्यैः'ख. पाठः