पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१९२ ईशानशिवगुरुदेवपद्धतौ नेत्रान्तानि स्वजातिभिः ॥ ९१ ॥

आवृतिः केसरेष्वङ्गैर्दलानेष्वर्थ शक्तिभिः । 

लोकेशैश्च तदस्त्रैश्च चतुर्थावरणे यजेत् ।। ९.२ ॥ ऐरावतं चतुर्दन्तमग्रतोऽश्वं त्र पृष्ठतः ।

उच्चैःश्रवसमश्वेशं पारिजातं प्रपूजयेत् ॥ ९३ ॥ 

कनिष्ठाद्यङ्गुलिन्यासो मूलपञ्चपदैः स्मृतः ।

ज्येष्ठादितर्जन्यन्तः स्यान्न्यासोऽङ्गानां तले दृशः ॥ ९४ ॥ 

कास्यहृद्गुह्मपादेषु विन्यस्य पदपञ्चकम् । अनानि स्वावकाशेषु ध्यायेत् स्वैक्येन जम्भलम् ॥ ९५ ॥ श्वेतपद्मस्थितं सौम्यं पीताभ द्विभुजं प्रभुम् । रक्ताकल्पस्फुरन्मौलिमणिकुण्डलमण्डितम् ।। ९६ ॥

हारकेयूरकटककटिसूत्राद्यलकृतम् । 

त्रिपादं तुन्दिलं ध्यायेत् पूजादौ मन्त्रसिद्धये ।। ९७ ॥

त्रिंशत्सहस्रं मूलं तु जपेच्चापि तदर्धतः ।
जुहुयाद् बिल्वपद्माज्यैस्तत्समिद्भिस्तदर्धतः ॥ ९८ ॥
हुत्वा तु तर्पयेन्नित्यं जम्भलं स तु मस्तके । 

प्राक् कारणेन केनापि चक्रेण हरिणा क्षतः ।। ९९ ।।

क्षणतर्पणतस्तस्मिन् वेदना तस्य शाम्यति । 

तेन प्रीतोऽस्य यक्षेशो जम्भलोऽर्थ प्रयच्छति ॥ १०॥ षट्कोणमण्डलाम्भोजे ह्रीङ्कारेणाम्बुजं स्मरेत् ।

अकारणास्त्रसोमं च जङ्कारात् तत्र जम्भलम् ॥ १.१ ॥
बीजपरं च नकुलं दधानं तं चतुर्मुजम् । 

वामदक्षिणपार्श्वस्थे मण्डले चन्द्रसूर्ययोः ॥ १०२ ॥

सविद्युद्धर्षदम्भोदश्च्योतद्वर्षजलं मुहुः । 

पिबन्तौ चातको ध्यात्वा पार्श्वयोस्तस्य तर्पयेत् ॥ १०३ ॥ १. 'ना' ख. पाठः. १. 'पि' क. पाठः,