पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सम्भलमत्राधिकारः] पूर्वार्धे द्वात्रिंशः पटलः । आभिर्बीजस्वरैर्दीधैः षडङ्गानि यथाक्रमम् । ऋषिराङ्गिरसश्छन्दो गायत्रं देवता तथा ॥ ८१॥ इन्द्रोऽयुतं जपेत् तस्माद् दशांशाज्यतिलैर्हतुम् । पुरश्चर्योदिता तस्य ध्यानं चाथ निगद्यते ॥ २ ॥

पीतवर्णं चतुर्बाहुं वज्रपद्माङ्कुशाभयान् ।
दधतं चारुसर्वाङ्गं पीतकल्पविभूषणैः ।। ८३ ॥ 

किरीटकर्णिकाहारकेयूराद्यैर्विभूषितम् ।

हेममण्डपमध्यस्थं हेमसिंहासनाम्बुजे ।। ८४ ॥
शच्या देव्या सहासीनं मरुद्भिश्चाप्युपस्थितम् ।
स्कन्दानलयमाद्यष्टलोकपालेनिषेवितम् ॥ ८५॥
करगक्षयवासोभिरष्टबीजैः सबिन्दुमिः। 

आदौ तन्नामधेयानि नमोऽन्ते च नियोजयेत् ॥ ८६ ॥ निर्माल्यभृतमैशान्यां स्वबीजादिनमोन्तकम् । ध्यात्वेष्ट्वा बहिरस्त्राणि वज्रादीन्यपि योजयेत् ॥ ८ ॥ सुरेन्द्रं पूजयेदित्थं राज्याप्त्यै पुष्टये श्रियै ।

भद्रके मण्डले कुम्भे सम्पूज्यैवं शतक्रतुम् ॥ ८॥ 

तेनाभिषिक्तो राज्यश्रीविजयार्थानुपाश्नुते । तिलाज्यपायसैर्हुत्वा सर्वान् कामानवाप्नुयात् ॥ ८९ ॥ इन्द्रपूजाधिकारः। अथ जम्भलमन्त्रस्तु माणिभद्रपदात् परम् ।

महासेनपदं चाथ क्षयाधिपतये ततः ॥ ९० ॥ 

जम्भलाय जलेन्द्राय ठौ च स्याज्जाम्भलो मनुः । सङ्कृत्यर्णस्तदङ्गानि माणिभद्राय नमः । पूर्णभद्राय नमः । चेलिमालिने नमः । विकुण्डलिने नमः । नरेन्द्राय । चरेन्द्राय । रते षडङ्गमन्त्राः । १. 'भू' ख. पाठः.