पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पोखरमन्त्राधिकारः] पूर्वार्धे द्वात्रिंशः पटलः । पूज्याः स्युर्दिक्षु तेभ्यस्तु मध्यरात्रे बलिं क्षिपेत् ।

तनोति रक्षां विजयं समृद्धिं चाप्ययं बलिः ।। ५७ ॥
प्राङ्गणे गोमयालिप्ते मन्त्रविन्यस्तविग्रहः । 

संरक्तगन्धपुष्पाद्यमाहृत्यार्ध्यजलोक्षितः ॥ ५८॥ अनन्तयोगपीठाय नम इत्यासवं यजेत् । तस्मिन्नावाह्य मूलेन क्षेत्रपालं यथोदितम् ।। ५९ ।। अर्घ्यादिभिश्च दीपान्तमुपचारैस्तमर्चयेत् । दिक्ष्वावाह्य चतुर्मूर्तीः कोणेष्वङ्गानि चाग्रतः ॥ ६० ।।

नेत्रमस्त्रं पुनर्दिक्षु गन्धाद्यैर्विजनेऽर्चयेत् ।
अतिचारश्च राजा च कपाल्याख्यो महामनाः ॥ ११ ॥
ते श्यामाः पर्वताकाराः सेष्वासा राक्षसोपमाः।
ततस्तु बलिमन्त्रेण सव्यहस्तेन मन्त्रितम् ॥ ६२ ॥ 

दध्याज्यमिश्रं शाल्यन्नं सिद्धं कुटुबतण्डुलैः ।

दत्त्वाम्भस्त्रिस्तदन्नार्धात् त्रिः कपाले बलिं क्षिपेत् ।। ६३ ।।
शिष्टेन मूर्तिभ्योऽङ्गेभ्यो बलिं क्षिप्त्वा सकृत्सकृत् ।
स्वैक्यक्षेत्राधिपो मूलमष्टोत्तरशतं जपेत् ॥ ६४ ॥
क्षेत्रपालबलिं त्वेवं यः कुर्याद् गृहरक्षणम् ।
श्रियं पुष्टिं धनं सौख्यं पशून् पुत्रांश्च विन्दति ।। ६५ ।।

क्षेत्रपालबलिविधिः । वामकर्णोऽथ कुम्भस्थो मीनो रेफः फडन्तकः । चण्डेश्वरमनुर्स्त्र्यो भजतां सर्वकामदः ॥ ६ ॥

फर्णी मीनः सदृब्मेषश्चण्डेश्वरपदं ततः ।
चतुर्थ्यन्तं तु वर्मास्त्रे चण्डेश्वरनवाक्षरः ।। ६७ ।।

१. 'त्रं'. : लास. पाठ ,