पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

“शास्रमन्त्राधिकारः ] पूर्वार्धे द्वात्रिंशः पटलः । बलिं निवेद्यं वह्नौ च तमावाह्य जुहोतुं च । प्रदक्षिणनमस्कार स्तुतिजप्यैः प्रसादयेत् ॥ ३८ ॥

इदं हि यजनं शास्तुः श्रीपुष्टि विजयप्रदम् । 

आयुरारोग्यविभवपुत्रसम्पद्विवर्धनम् ॥ ३९ ॥ पूजाधिकारः । शास्तारं मृगयाश्रान्तमश्वारूढं गणावृतम् । पानीयार्थं वनादेवं ध्यात्वा मृगयुरूपिणम् ॥ ४० ॥ मध्याह्ने सक्तसंयुक्तं गृहीत्वाञ्जलिना जलम् । विकीर्य नवभिर्मन्त्रैस्तद्गुणानपि तर्पयेत् ॥ ४१ ॥ विश्रान्ताय ततस्तस्मै स्वकार्याणि निवेदयेत् । प्रीतचेतास्तथेत्युक्त्वा स तु यात इति स्मरेत् ॥ ४२ ॥

सिध्यन्ति सर्वकार्याणि चिन्तितान्यप्ययत्नतः । 

तथैवार्यादिभिर्मन्त्रैर्बलिं वास्मै हरेन्निशि ॥ ४३ ॥

भूतक्रूरेण साज्येन पुष्पाक्षतविमिश्रितम् । 

महाशास्त्रे नमश्चेति भूताधिपतये तथा ॥ ४४ ॥

नमोsस्तु रुद्रपुत्राय पञ्चकेश्वरकाय च । 

साधवे नम इत्येभिर्मन्त्रैर्वा बलिमाहरेत् ॥ ४५ ॥ पूर्वादिदिक्षु मध्ये च रक्षायै पुष्टये श्रियै ।

वाङ्क्षाडीणां (?) जनाः सर्वे कोटिकोटिविभाजितौः ॥ ४६ ॥ 

भवन्तु सहिताः प्रीतास्तेभ्यस्ताभ्यो नमो नमः ।

पूर्वादिगणेभ्यो भीमरूपेभ्यो भीमवक्रेभ्यो विविधाकृतिभ्यः स्थिरेभ्यश्चपलेभ्यो वरदेभ्यो बहुरूपेभ्यो विरूपेभ्यो भीमरूपेभ्यः सङ्ख्योऽसद्भयः सद्भयोडसद्भ्यः सर्वगणेभ्यो नमो नमः ।

द्विरण्डोऽनन्तदण्डाढ्यः कर्णान्तो नाभिराषढो ॥ ४७ ॥ साक्षी मीनोऽथ पतये हृच्च मन्त्रो नवाक्षरः । १. 'ति' क. ग. पाठः. सक. पाठः. ܝܪ २. A 'का' ख. पाठः. ३. 'या' ४. 'नऊजणाः ६. 'क्षे' ख. पाठः, ५. 'ताः प्रीता',