पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१३५ लमत्राधिकारः] पूर्वार्धे द्वात्रिंशः पटलः । तथैव कटिसूत्रेण नूपुराभ्यां च विनतम् ।

नीलकौशेयवसनमाबद्धकरबालकम् ॥ १३ ॥ 

रक्ताकल्पं सुपीनांसं सर्वसौन्दर्यकेतनम् ।

वामतोऽस्य प्रभां देवीं रक्तामुत्पलधारिणीम् ॥ १४ ॥
अष्टवर्षाकृतिं चापि सत्यकं दक्षिणे सुतम् ।
ध्यात्वावाह्य तु शास्तारं देवं सावरणं यजेत् ।! १५ ॥

तद्यथा ध्यात्वा तु सकलीकृत्य विघ्नद्वारं च पूजयेत् । क्षुरिकाखड्गपाणी द्वौ द्वाःस्थावुभयतो यजेत् ॥ १६ ॥

यक्षं विद्याधरं द्वारश्रियं चोपरि पूजयेत् । 

अस्त्रं क्षिप्त्वा प्रविश्यान्तर्देहल्यां विनिधाय तत् ॥ १७ ॥ वास्तुब्रह्मासनानीष्ट्वा मूलाङ्गैरर्घ्य॑मर्पयेत् । गन्धपुष्पकुशक्षीरतिलसिद्धार्थकाक्षतैः ॥ १८ ॥ अयं स्याद् भूतनाथस्य तिलपुष्पाक्षताम्बुभिः । चन्दनं च निशा पाद्यमथ पद्मं च चन्दनम् ॥ १९ ॥ लवङ्कवारि चाचामं हृदा सर्व तु दापयेत् । तिलकी सशिखापुष्पः शक्तिं पीठं धरात्मकम् ॥ २० ॥ प्रभूतसिंहासनाय सर्वशक्तिमयाय च ।

नम इत्यभिपूज्याङ्घ्रीन् धर्मादीन् भूतविग्रहान् ॥ २१ ॥ 

तमः सत्त्वं रजः पद्मं शक्तीर्गोप्ठ्यादिकास्तथा । तत्तो मूर्तिं मन्त्रदेहां प्रोक्तरूपायुधादिकाम् ॥ २२ ॥

सङ्कल्प्यावाहयेन्मूर्तौ तस्यां देवं चिदात्मकम् । 

आधारादुद्गतं सूक्ष्मं परं ज्योतिर्हृदम्बुजात् ॥ २३ ॥

आवाय स्थापयेद् देवं सन्निधीकृत्य रोधयेत् ।
प्ररोच्य चामृतीकृत्य तथैवाघ्ष्यादिभिः क्रमात् ॥ २४ ॥