पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ द्वीत्रिंशः पटलः। शिवोत्तमान्त्यौ तिथीशस्थाण्वनुसारिणौ च हृत् ।

पूजामन्त्रो ह्ययं शास्तुर्लकुलीशो तिथाशयुक्(?) ॥ १॥
सबिन्दुलॊहितो रायगोप्त्रे नम इतीरितः । 

तारादिर्मूलमन्त्रोऽयं नवार्णः सर्वकामदः ॥ २ ॥ षष्ठवर्गाच्चतुर्थस्तु तारादिर्दीर्घबिन्दुमान् । भूताधिपतयेशब्दो नमोन्तोऽयं च तन्मनुः ॥ ३ ॥

अनेनाघ्यादिभिः शास्ता पूजनीयो यथाविधि ।
भूतसेनश्चतुर्थ्यन्तो विद्महेपदयोजितः ॥ ४ ॥
भवपुत्रस्तथायान्ते धीमहे तन्न इत्यपि ।
शास्ता प्रचोदयादेषा गायत्री तारपूर्विका ॥ ५ 

रेवन्ताय च शास्त्रे च गोप्ने च प्रभवे तथा ।

दीप्त्रे चैव प्रशास्त्रे चौङ्गानि जातियुतानि षट् ॥ ६ ॥
शाम्बोऽस्यर्षिस्तुगायत्रं छन्दः शास्ता तु देवता । 

लक्षजापः पुरश्चर्यादशांशाज्यतिलैर्हतात् ॥ ७ ॥ सिद्धेनानेन मन्त्रेण सर्वान् कामानवाप्नुयात् ।

खड्गाय क्षुरिकायै च धनुषे च शराय च ॥ ८ ॥
हुंफडादिनमोन्ताश्च शस्त्रमन्त्रा यथाक्रमम् । 

भूतसिंहासनाम्भोजे शास्तारं कर्णिकागतम् ॥ ९ ॥ चतुर्भुजं सौम्यवक्रं श्यामलं कोमलाकृतिम् ।

वामोरुपादेनासीनं लम्बेतरपदाम्बुजम् ॥ १० ॥ 

-शरचापौ तथा खड्गं क्षुरिकां दधतं भुजैः ।

पूर्णेन्दुवदनं चारुनीलकुञ्चितकुन्तलम् ॥ ११ ॥ 

हारिहाराभिरामाङ्गमाबद्धोदरबन्धनम् । .

किरीटचारुकेयूरकटकाङ्गुलिवेष्टनैः ॥ १२ ॥

... 'भयौ' वं. पाठः. २. 'श्च' क. ग. पाठः. ३. 'चाङ्गजा, ऽस्य' ख. पाठः. ४. 'शान्दो