पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाशुपतास्त्राद्यधिकारः पूवार्ध एकत्रिंशः पटलः । 183 चतुरश्रे षडश्रे वा कुण्डे सत्स्कन्दपावके । हुत्वा द्रव्यैर्यथोद्दिष्टैः सर्वान् कामानवाप्नुयात् ।। १३९ ॥ समिद्भिर्बिल्वजाभिः श्रीः खादिरैः पुष्टिरुत्तमा । पशूनेधोभिराश्वत्थैः प्लाक्षैर्धान्यधनानि च ॥ १४० ॥ मेधां वाप्नोति विद्यां च पालाशैर्ब्रह्मवर्चसम् । अन्नेनान्नं तु साज्येन पायसेन श्रियं धनम् ॥ १४१ ॥ पुत्रजीवैस्तथा पुत्रांस्तिलैः सर्वार्थसम्पदः । यद्वर्णपुष्पैर्जुहुयात् तत्तद्वर्णाम्बराप्तये ॥ १४२ ॥ दूर्वाभिरायुः कमलैः श्रीर्युद्धे विजयः शरैः । सबुसैः सर्षपैः स्तम्भो द्वेषः कार्पासकोषणैः ॥ १४३ ॥ विषपत्रैस्तथोच्चाटो मारणं सविषैर्विषैः । कन्यां समधुरैर्लाजैः सिद्धार्थैररिनाशनम् ॥ १४४ || सक्षौद्रलवणैर्वश्यं सर्वेषां भवति ध्रुवम् । चतुःषष्टिदिनं हुत्वा तदर्धं पक्षमेव वा ॥ १४५ ।। कार्यगौरवतो मन्त्री हुत्वा तत्तदवाप्नुयात् । होमकर्मण्यशक्तानां जपस्तत्रिगुणो भवेत् || १४६ || चतुर्गुणो वा भक्तश्चेद् द्विगुणादपि साधयेत् । रत्नसिंहासने पद्मे शिशुं स्कन्दं शिवाङ्कगम् ॥ १४७ ॥ ध्यायंस्तत्फलरत्नौधैः शीर्यमाणैः स्वविग्रहम् । आपूर्यमाणं सश्चिन्त्य जंपतो मासमात्रतः ।। १४८ ॥ धनसम्पत्समृद्धिश्च कुबेरस्येव जायते । कृत्तिकायां तथा षष्ठयां पूजाहोमजपादिकम् ॥ १४९ ॥ सविशेषं विधायाशु सर्वान् कामानवाप्नुयात् । शिवास्त्रवत् पाशुपतास्त्रमुक्तं व्योमाख्यविद्यापि च पिण्डबीजम् । तथैव .चिन्तामणिबीजमस्मिन् षड्वक्रमन्त्रः पटले समासात् ।। १५०३ ।। इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्र सारे एकत्रिंशः पटलः । ९. 'वर्षमे' ख. पाठः 'णं' क... पार