पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पशुपतास्रद्याधिकारः] पूर्वार्धे एकत्रिंशः पटलः । चन्द्रमण्डलमध्यस्थसुधामृतसितद्युतिः । पिण्डाधिकारः । संवर्तः सविषाग्नित्वक् सद्यान्तार्धेन्दुशेखरः ॥ ९१ ॥

बीजं चिन्तामणिर्नाम महारुद्रोऽस्य देवता । 

ऋषिस्तुम्बुरुसंज्ञोऽस्यच्छन्दो गायत्रमेव हि ॥ ९२ ॥

लक्षावृत्तिः पुरश्चर्या दशांशं च तिलैहुतम् ।
प्राणानुग्रहहीनं तं बीजं दीर्घस्वरैर्युतम् ॥ ९३ ॥

जातिभाञ्जि षडङ्गानि बिन्द्वन्तं नयनत्रयम् । तदप्यस्त्रान्तम् । शिवासनेऽरुणाम्भोजे स्थितो ध्येयोऽरुणद्युतिः ॥ ९४ ॥ शरशूलाग्निनागाश्च टङ्कं च करवालकम् ।

कपालं कार्मुकं बिभ्रदष्टबाहुं त्रिलोचनम् ॥ ९५॥
रक्ताकल्पः कृत्तिवासाः कपर्दी चन्द्रशेखरः। 

रौद्रः प्रसन्नवदनो ध्येयः सर्वाङ्गसुन्दरः ॥ ९६ ॥ केसराग्रेषु चाङ्गानि देव्यो दिक्पत्रमध्यगाः।

कोणच्छदस्था दूत्योऽस्य सर्वा ललितविग्रहाः ॥ ९७ ॥ 

जया च विजया चैव अजिता चापराजिता ।

दुर्गा च सुभगा चैव कराली मोहनी तथा ॥ ९८॥ 

तद्वाह्ये दशलोकेशैर्विघ्नवीरेशमातृभिः । तदस्त्रैरपि तद्बाह्ये चतुरावरणैर्यजेत् ॥ ९९ ।। उपचारैर्यथाशक्ति सिद्धमन्त्रस्ततो भवेत् । विनियोगा भवन्ति स्म जपध्यानार्च्चनारतेः ॥१०॥ ज्वलदग्निपुरस्थं तद् बीजं ग्रस्तशिरःस्थितम् । स्तोभकृद् ग्रहमोक्षं च करोति जपतः क्षणात् ॥ १.१॥ स्त्रीनामसहितं योनौ स्मृतं बीजं वशीकरम् । अभिवायुपुरस्थं तद् बीजाग्निस्थः स्वयं स्मरेत् ॥ १०२॥ १. 'स्पं', २. 'ता' क. ख. पाठः. ३. 'ज', ४. 'द' स. पास,