पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिव गुरुदेवपद्धतौ वाय्वमिरक्षः शार्वेषु यादीन् वान्तान् सबिन्दुकान् । सबिन्दुवामनेत्रेण त्रिष्कृत्वो वेष्टयेद् बहिः ॥ ७९ ॥ भूर्जे गोमयतोयार्द्ररोचनापङ्कतो लिखेत् । हेमसूच्या तु पुष्टयर्के सिद्धयोगेऽथवा लिखेत् ॥ ८० ॥ संपूज्य जपहोमाभ्यामष्टोत्तरसहस्रकम् । जातरूपहिरण्यैस्तु वोष्टतं गुलिकीकृतम् ॥ ८१ ॥ घृतं हस्तेऽथवा कण्ठे मूर्ध्नि वा सर्वकामदम् । आयुरारोग्य विजयश्रीसमृद्धिसुतप्रदम् ॥ ८२ || भूतग्रहादिचोरारितोयामिभवभीतिहृत् । सिंहव्याघ्रगजादिभ्यो रक्षत्येनं सदा धृतम् ॥ ८३ ॥ कालात् तु वायुना नीते जीर्णपत्रे तु तल्लिखेत् । रहितं बिन्दुना चेन्दुमण्डलेन च यादिभिः ॥ ८४ ॥ विलिख्य काकपत्रेण कृष्णेनोचाटयेद् रिपून् । पिण्डं क्रोधाग्निपुटितमुच्चाटादिविधौ जपेत् ॥ ८५ ॥ खं सश्रीत्राभिचन्द्रार्षं बीजं क्रोधाग्निसंज्ञितम् । निम्बच्छदे तथा काकमलदेहाग्निभिर्लिंखेत् || ८६ ॥ तदङ्गजैश्च विद्वेषस्तयोः स्यादुक्तधूपतः । विषमार्जारनकुलसर्पाश्वमहिषोद्भवैः ॥ ८७ ॥ रोमभिर्धूपयेद् द्वेषे निम्बपत्रविमिश्रितैः । क्रोधाग्निपुटितं पिण्डं लिखितं निम्बपत्रके || ८८ ॥ विषेण रुधिरार्द्रेण चिताग्नौ मारणं हुतम् । पाशेनाद्यन्तसंरुद्धं दीर्घक्रोधाग्निसंपुटम् ।। ८९ ।। पिण्डं जपेच्छान्तिकेषु क्षुद्रशान्तौ विशेषतः । रोगादिशान्तये जप्यः पिण्ड: स्यात् कुम्भसंपुटः ॥ ९० ॥ १. 'जतुरूप्यहिं' क. पाठः २. 'दः' क. पाठः,