पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१७५ पाशुपतास्राधिकारः] पूर्वार्धे एकत्रिंशः पटलः । शिव प्रसन्न नमोस्तु ते ठठ । हृदयाय नमः । शिव ब्रह्मशिरसे ठठ । ओं शि वहृदयज्वालिनि ठठ । ज्वालिन्यै शिखायै वषट् । शिवात्मकं महादेवं सर्वज्ञं प्रभुमव्ययम् । आवर्तये महाघोरं कवचं पिङ्गलं शुभम् ॥ ४५ ॥ आयाहि पिङ्गल महाकवच शिवाज्ञया हृदयं बन्ध ज्वल पूर्ण शक्ति वज्रधर वजपाश वज्ररूप तमनुप्रविश्य सर्वदुष्टान् स्तम्भय हुं फट् पिङ्गलाय कवचाय हुम् | ओं जूं सं ज्योतीरूपाय नेत्रत्रयाय वौषट् । पूर्ववदघोरास्त्रमेवास्रम् शिवो हि देवतास्यर्षिः शक्तिर्गायत्रसंज्ञितम् । छन्दः स्मृतमतोऽन्यत् तु न मीमांस्यं कथञ्चन ॥ ४६ ॥

षष्ठाद्यं भूमिबीजस्थं पञ्चमस्वरबिन्दुयुक् । 

तोयं सर्गि जलं वायुर्द्वादशान्तयुतं तथा ॥ १७ ॥ षष्ठान्तं व्यापिनेशब्दो हुतभुक्प्रिययान्वितः ।।

तारादिर्दशवर्णोऽयं व्योमव्यापिशिवात्मकः ।। ४८ ॥ 

तारः स्वरो द्वितीयश्च स्वरौ वेदर्तुसम्मितौ। व्योमव्यापी चतुर्थ्यन्तस्तारान्तोऽयं दशाक्षरः ॥ ४९ ॥ कृत्वा शिवास्त्रात् करयोः शुद्धिमङ्गुलिषु क्रमात् । न्यसेज्ज्येष्ठादिकरयोर्व्योमव्यापिदशाक्षरैः ॥ ५० ॥

शिरोक्षिकर्णघ्राणास्यकण्ठह्रन्नाभिषु क्रमात् ।
गुङ्ये च पादयोर्वर्णान् बिन्द्वन्तान् दश विन्यसेत् ।। ५१ ॥
षडङ्गानि यथास्थानं विन्यस्य हृदयादिषु । 

कृत्वा शिवास्राद् दिग्बन्धं कुर्यात् पूजाजपादिकम् ।। ५२ ।।

दीक्षां गुरोरवाप्यादौ निर्वाणां सामयीं तु वा ।
साधकीं वाभिषेकान्तां ततः संसाधयेन्मनुम् ।। ५३ ॥
त्रिःस्नायी पूजयेलिङ्गे शिवं पञ्चावृतिक्रमात् । 

आसनादिक्रमात् प्रोक्तैरुपचारैस्तु शक्तितः ॥ ५ ॥