पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

भबोराखाधिकारः] पूर्वार्धे त्रिंशः पटलः । अभिषिञ्चेदघोरेण गव्येन ब्रह्मभिस्तु वा।

रुद्रेण पावमानीभिः क्षीरेण तदनन्तरम् ॥ १०३ ।।
चन्दनागरुकर्पूरपिष्टेनालिप्य सर्वतः ।
अखण्डबिल्वपत्रैश्च सुगन्धिकुसुमैरपि ।। १०४॥
कृष्णागरुविमिश्रेण कपूरेण पुरेण च ।
धूपयेद् घृतदीपांश्च ज्वालयेत् पायसादिकम् ।। १०५ ॥
चतुर्विधं च नैवेद्यं दत्त्वा दशशतं जपेत् । 

अहि रात्रौ जुहोत्यमावष्टोत्तरशतं घृतम् ।। १०६ ॥

तावत्यः समिधो बैल्वाश्चरोश्चैकादशाहुतीः ।
पूर्णा च भस्मना तेन लेपः सर्वगदापहः ॥ १०७ ।। 

चत्वारिंशदिनान्येवमिष्ट्वा सर्वरुजो हरेत् । केवलरोगशान्तिः। गजाश्वानां पशूनां च रोगशान्तिरथोच्यते ॥ १०८ ॥ कुम्भयागं यथापूर्वं कृत्वा सङ्कल्पपूर्वकम् ।

पञ्चामृतैः पञ्चगव्यैर्लिङ्ग गन्धफलाम्भसा ॥ १०९ ॥
त्रिसन्ध्यं स्नपयित्वाज्यं पायसं च निवेदयेत् । .
समिदाज्यक्षीरतिलपायसैर्जुहुयादपि ॥ ११० ॥
मृत्युञ्जयमघोरास्त्रं हंसं चाष्टशतं जपेत् । 

बलिं च विकिरेद् रात्रावेकविंशतिवासरान् ॥ १११ ॥ कुम्भाम्भो जपितं तत्तु पाययेद् गजवाजिनः ।

प्रत्येकं प्रोक्षयेत् तेन तेषां शान्तिर्भविष्यति ॥ ११२ ।।

गजाश्वादिशान्तिः। पौष्टिक चेदभीष्टं स्यात् पश्चिमावदनं शिवम् । प्राग्वत् सङ्कल्प्य संपूज्य गव्यस्य नवसर्पिषः ॥ ११३ ॥ १. 'स' ग. पाठः, x