पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अघोरास्त्राधिकार:] पूर्वार्धे त्रिंशः पटलः । रक्ताक्षा रक्तलोहिता इत्यादि । याम्यां दिशि शिवस्य भगवतो ये गणा दण्डपाणय कृष्णाः इत्यादि । ओं नैर्ऋत्यां दिशि शिवस्य भगवतो ये गणाः खड्गपाणयः श्यामाः श्यामाक्षाः श्यामलोहिता इत्यादि । वारुण्यां दिशि शिवस्य भगवतो ये गणाः पाशपाणयः शबलाः शबलाक्षाः इत्यादि । वायव्यां दिशि शिवस्य भगवतो ये गणाः अङ्कुशपाणयः पीताः इत्यादि । ओं कौबेर्यां दीशि शिवस्य भगवतो ये गणाः गदापाणयः सिताः सिताक्षाः सितलोहिता इत्यादि । ओम् ऐशान्यां दिशि शिवस्य भगवतो ये गणाः शूलपाणयः कपिला इत्यादि । ऊर्ध्वायां दिशि शिवस्य भगवतो ये गणाः पद्मपाणयः सूक्ष्माः सूक्ष्माक्षाः सूक्ष्मलोहिता इत्यादि । ओम् अधस्ताद् दिशि शिवस्य भगवतो ये गणाः चक्रपाणयः धूम्रा धूम्राक्षा धूम्रलोहिता दिव्यन्तरिक्षभौमाः इत्यादि। एभिर्विकीर्य प्रीणाति मन्त्रैः पारिषदां बलिम् ॥ ८४ ॥

ततः स्नात्वा गुरुः शिष्यैः सहितोऽन्तः प्रविश्य तु । 

पूजयेल्लिङ्गकुम्भेशकुण्डस्थं परमेश्वरम् ॥ १५ ॥ द्विजानेकादश वरान् भोजयेद्धृतपायसम् । लिङ्गिनश्चार्थिनोऽन्यांश्च स्वयं च परिचारकैः ।। ८६ ॥

भुक्त्वा स्वपेन्निशाशेषं पुनश्चैवं दिने दिने ।
चतुःषष्टिदिनान्यष्टचत्वारिंशद्दिनानि वा ॥ ८ ॥
चतुर्विंशत्यहरात्रं द्वादशाहमथापि वा । 

कार्यगौरवतः पूर्वं सङ्कल्प्यान्ते विशेषतः ।। ८८ ।।

शिवमिष्ट्वा ततः पूर्णी हुत्वा शान्तिघटेन तु ।।
स्नापयेद् यजमानं वा गजादीनथ सेचयेद् ॥ ८९ ॥ 

वह्रिस्थं कुम्भगं चेशं विसृजेद्धृदयाम्बुजे । अथाचार्यादिकान् शक्त्या भूहेमवसनादिभिः ॥ ९० ॥

तोषयेद् यजमानोऽन्यान् ब्राह्मणान् लिङ्गिनोऽपि च । प्राप्नोत्यभिमतानर्थानघोरेशप्रसादतः ॥ ९१ ॥

१. 'सः ।' ख. पाटः.