पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशामशिवगुरुदेवपद्धतौ [मन्त्रपादः तस्मिन् नासाध्यमस्तीह घोराघोरास्त्रमन्त्रयोः । तयोरेकतरेणेष्टं जपार्चाद्यैः प्रसाधयेत् ॥ ४९ ॥ .

विशेषाद् राजकार्येषु परचक्रभयादिषु ।।
ग्रहभूतादिपीडासु क्षुद्ररोगभयेषु च ॥ ५० ॥ 

अपमृत्युभये तद्वदनावृष्टयतिवृष्टिषु । महोत्पातेषु जातेषु नरस्त्रीगजवाजिनाम् ।। ५१ ॥

उपसर्गेषु मारीषु तत्तत्पीडोपशान्तये ।
अघोरयागः सामान्यः समासादिह कथ्यते ॥ ५२ ॥
शुचौ देशे विविक्ते तु तत्तत्कार्यानुसारतः ।
मण्डपं वा प्रपां कृत्वा क्षिप्त्वा वास्तुबलिं तथा ॥ ५३ ॥ 

पुण्याहं वाचयित्वादौ स्वस्ति वाच्यं द्विजातिभिः ।

सुविलिप्ते स्थले विघ्नानुत्सायेंष्ट्वा गणेश्वरम् ॥ ५४ ॥
स्थण्डिलं - तण्डुलैः शुक्लैरष्टद्रोणैस्तु शालिजैः । 

तदर्धेश्च तिलैः कृत्वा तन्मध्ये षोडशच्छदम् ॥ ५५ ॥

शुक्लं रजोभिः कृत्वाब्जं मध्ये कुम्भं निधाय तु । 

समापूर्याम्भसा गन्धहेमरत्नफलाक्षतैः ॥ ५६ ॥

तस्मिन्नघोरमावाह्य साधकोऽङ्गावृतिं यजेत् । 

अङ्गैवृतिः केसरेषु तदग्रेऽष्टायुधैर्वृतिः ॥ ५७ ॥

कलाभिर्भीषणाद्यैस्तु तृतीया तु वृतिर्भवेत् । 

दलमूलेंषु ब्राह्याद्या असिताङ्गादिभैरवैः ॥ १८ ॥

दलमध्यगतैः पूज्या चतुर्थी मातृकावृतिः ।
पञ्चर्मी तु दलाग्रस्थैर्भैरवेशादिभैरवैः ।। ५९ ॥ 

श्रीकण्ठाद्यर्णरुद्रैश्च षष्ठी तच्छक्तिभिर्वृतिः ।

सप्तमी लोकपालैश्च तदस्त्रैर्वीथिगा वृतिः ॥ ६ ॥
बाह्या वृतिः षोडशभिर्वृषाद्यैरष्टमी स्मृता ।।

एवं सास्त्रमघोरेशं लिङ्गे चित्रे पटे तथा ।। ६१॥

१. 'लं', २. 'अ', ३. 'भिर्वाद्यै' न. पाठः.