पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अघोरास्त्राधिकारः] पूर्वार्धे त्रिंशः पटलः । नूपुरे कटिसूत्रे च तथैवोदरबन्धने । कटकाङ्गदयोः कण्ठे कर्णकुण्डलयोरपि ॥ ३८ ॥

द्वौ द्वावहीन्द्रौ दधतं युद्धसन्नद्धविग्रहम् ।
लूतावृश्चिकसंसक्तकण्ठालम्बितमालकम् ॥ ३९ ।।
वामपादं पुरस्कृत्य रक्ताब्जेऽष्टदले स्थितम् ।
ग्रहरोगभयक्षुद्रनिखिलारिनिबर्हणम् ।। १० ॥ 

कल्पानलसहस्रार्कभासुरं भक्तवत्सलम् ।

ध्यायेद् देवमघोरास्त्रं पूजाहोमजपादिषु ॥ ४ १ ।। 

अथेष्ट्वा विघ्नराजानं गुरूनात्मानमेव च । आधारशक्तिं चानन्तमासनं धर्मपूर्वकान् ॥ ४२ ॥

सोमसूर्याग्निबिम्बानि ब्रह्मादींश्च तदीश्वरान् । 

तामस्याद्याः कलाः शक्तीरिष्ट्वाघोरासनं स्मृतम् ॥ ४३ ॥

तस्मिन्नघोरमूर्ति तां विद्यादेहं च तद्गतम् ।
विन्यस्यावाहयेद् शैवं हृत्पद्मद्वादशान्तगम् ॥ १४ ॥ 

ज्योतिस्तत्परमं देवं सूक्ष्मं चैतन्यविग्रहम् ।

आवाह्य मूर्ति हृत्पद्मे स्थापनादिक्रमेण तु ॥ ४५ ॥ 

उपचारोक्तमार्गेण नैवेद्यान्तं यजेत् सुधीः ।

हुत्वाग्नौ च बलिं हृत्वा परिक्रम्य प्रदक्षिणम् ॥ ४६॥
स्तुतिपूर्वं नमस्कृत्य तत्पुरः प्रजपेन्मनुम् ।
एवं संसाधयेन्मन्त्रं दत्त्वा तु गुरुदक्षिणाम् ॥ ४७ ॥

मन्त्रसाधनाधिकारः। अथ सिद्धेन मन्त्रेण विनियोगान् समाचरेत् ।

धर्मार्थकामकृत्येषु यद्यदिष्टं हि मन्त्रिणः ॥ ४८ ।।

१. 'टच्छदे स्थि', २. 'ये दे' ग. पाठः,