पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

दक्षिणामूर्त्यधिकारः] पूर्वार्धे एकोनग्निशः पटलः । १५९ द्वितीयस्य - वेदन्यग्राधमूले मुनिभिरभिवृतं गाढपर्यङ्कबद्धं शुक्लाकल्पं त्रिणेत्रं भसितसितरुचिं व्याघ्रचर्माम्बराढ्यम् ।

व्याख्यामुद्रां च टङ्कं हरिणमृजुभुजे जानुरूढे कुसुम्भं

बिभ्राणं जाटजूटाहितशशिशकलं दक्षिणामूर्तिमीडे ॥ ९४ ॥

इदं ध्यानं द्वितीयानुष्टुभः । 

अन्वासीनं मुनीन्द्रैः कनकपटमधोबद्धपर्यकबद्धं व्याख्यार्थ भूतिगौरं चलदमरनदीचन्द्रचञ्चत्कपर्दम् । . त्र्यक्षं रुद्राक्षमालोत्पलकलितकरं जानुरूद्वैकबाहुं

कृत्तिं चित्रां वसानं प्रणमत सततं दक्षिणामूर्तिमीशम् ।। ९५ ।।

ततः सुरसरित्प्रख्यः सरस्वत्यास्तटे स्थितः । व्रत्याशनो जपेल्लक्षमेकलिङ्गे शिवालये ।। ९६ ॥

दक्षिणामूर्तिमाश्रित्य भस्मोद्धूलितविग्रहः । 

जुहुयात् तद्दशांशेन क्षीराज्यस्नपितांस्तिलान् ॥ ९७ ॥

भित्तौ पटे वा चित्रस्थं यजेद् देवं शिवासने ।
एकावरणमार्गेण शिष्यैस्तु मुनिभिर्वृतम् ।। ९८ ॥
मुख्योपचारैरधैिर्मनसा वाप्यसंभवे ।
जपेत् प्रतिदिनं मन्त्रमष्टोत्तरसहस्रकम् ।। ९९ ॥
अश्रुतान्यपि शास्त्राणि व्याकरोति करोति च ।

जपध्यानातिशयतः सर्वज्ञो जायते स्फुटम् ॥ १० ॥

मृत्युञ्जयं शिवमुपास्य जयन्ति मृत्युं सञ्जीवनं मनुमुपास्य जयन्ति कालम् । मन्त्रेण दक्षिणशिवं यजतां मुखाब्जे सारस्वतं वहति धाम सरस्वतीव ॥१०१॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे एकोनविंशः पटलः । - १. 'भूफि पि' ख. पाठः,