पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ

तारं नमो नाभिगकारकुम्भौ ते दक्षिणामूर्तिपदं चतुर्थ्या । 

मह्यं च मेधां प्रयुतं च यच्छ वहिप्रियेत्याकृतिवर्णमन्त्रः ॥ ८३ ।। अत्रिश्चान्तिकमक्षियुक् चरणस्यान्तः सदीर्घो विषं षष्ठान्तं त्वथ रेफिवामचरणं ये तुभ्यमित्यक्षरैः ।

हतपूसणिहालिणे ध्यानै धातृणि पटांशज नमोरुद्राय शम्भवे ।

द्वात्रिंशद्गणिताक्षरो मनुरयं स्याद् दक्षिणामूर्तये तारान्तादिनिरुद्धशक्तिसहितः षट्त्रिंशदर्णो भवेत् ॥ ८ ॥

ऋषिः शुकोऽनयोर्ज्ञेयो ब्रह्माद्यस्येति केचन ॥ ८५ ।। 

छन्दोगायत्रमाद्यस्य परस्यानुष्टुबुच्यते । देवता दक्षिणामूर्तिः सर्वज्ञत्वं द्वयोः फलम् ॥ ८६ ॥ स्वार्णैः षड्भिस्तथा षड्भिर्द्वाभ्यां द्वाभ्यां त्रिभिस्तथा । द्वाभ्यामपि षडङ्गानि प्रथमस्य स्वजातिभिः ।। ८७ ।। ऋत्विग्वि(?)वसुमातङ्गभूतरामनिजाक्षरैः। अस्त्रान्तं जातियुक्तानि द्वितीयेऽङ्गानि कल्पयेत् ।। ८८ ॥ अङ्गुष्ठादितलान्तं तान्यङ्गानि करयोर्न्यसेत् । व्यापकं चापि मूलेन ततो देहेऽक्षराण्यपि ।। ८९ ॥ यथा शिरोललाटभ्रूमध्यदक्छ्रोत्रघ्राणयुग्मयोः । मुखे गले च भुजयोर्ह्रदि नाभौ च गुह्यके ॥ ९ ॥

ऊर्वोश्च जङ्घयोः पद्भ्यामर्णद्वाविंशतिं न्यसेत् ।
शिरोललाटदृक्श्रोत्रनासागण्डद्वये मुखे ॥ ९१ ॥
सन्ध्यष्टकेषु भुजयोर्गलह्रन्नाभिषु क्रमात् ।
कठ्यां गुह्ये चोरुजान्वोर्लकाङ्गुलिसन्धिषु ॥ १२ ॥
द्वात्रिंशदक्षरन्यासं कृत्वाथ व्यापकं पुनः । 

कृत्वा तु तारशक्तिभ्यां षडङ्गान्यपि विन्यसेत् ॥ ९ ॥ १. 'स्वरे', २. "भूटक्' ख. पाठ..