पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

शताक्षराधिकारः] पूर्वार्धे एकोनत्रिंशः पटलः । बहुनात्र किमुक्तेन भजतां मनुनामुना ।

धर्मार्थकाममोक्षेषु दुर्लभो नास्ति कश्चन ॥ ७२ ॥

त्रयम्बकाधिकारः । गायत्र्यनुष्टुभौ त्रिष्टुप् त्रयं चैकत्वमागतम् । त्रिमन्त्रः शतवर्णोऽयं सूर्यरुद्राग्निदेवतः ॥ ७३ ।।

विश्वामित्रो वसिष्ठश्च मारीचः काश्यपः स्वयम् । 

ऋषयोऽमी यथापूर्वं छन्दस्तत् त्रितयं स्मृतम् ॥ ७ ॥ स्वयमेव षडङ्गानि जातियुक्तैर्निजाक्षरैः ।

तत्रातिजगतीरुद्रविकाराष्टिप्रसंख्यया ॥ ७५ ॥ 

द्वाविंशत्या तथा कृत्या षडंङ्गानि यथाक्रमम् ।

लक्षमस्य पुरश्चर्या शक्त्या हुत्वाज्यपायसम् ॥ ७६ ॥
द्विजांश्च भोजयेच्छक्त्या सिद्धमन्त्रस्ततो भवेत् ।
गायत्र्याचं शान्तिकादौ पौष्टिकेऽनुष्टबादिकम् ॥ ७७ ।। 

गायत्र्याद्यं सौरपीठे शैवे तत्रयम्बकादिके ।

दुर्गापीठे त्रैष्टुमाद्यं वह्निपीठेऽथ वा यजेत् ॥ ७८ ॥
सूर्यस्रेयम्बकश्चाद्ये दुर्गा वा ध्येयदेवता ।
अङ्ग्लार्वृतिः स्यात् प्रथमा प्रहादिन्यादिशक्तिभिः ।। ७९ ॥
वृतित्रयं च वृतयश्चततस्तु रमादिभिः । 

जागताधादिरेकाथ लोकेशैर्दशमी वृतिः ॥ ८० ॥ दूर्वाच्छिन्नाधृतैरायुर्लक्ष्मी पद्मोत्पलैर्हरतैः । बिल्वैः श्रियं तिलैः शान्ति पापरोगेति (?) विद्विषाम् ॥ ८१ ॥

प्रातर्नित्यं जपेद् भक्तया सर्वान् कामानवाप्नुयात् ।
गायत्रियादिमन्त्राणां ये ये कल्पाः पुरोदिताः ॥ ८२ ॥
तेषूक्ता येऽस्य सामान्याः प्रयोगबहुविस्तराः ।

शताक्षराधिकारः । - - .. 'सम्' क. पाठ:. २. 'ब्द', ५. 'यादि', 'गो' ख. पाठः, ३. 'के' घ. पाठः. ४. 'गो' ग. पाठः,