पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

. ईशानशिवगुरुदेवपद्धतौ

जन्मर्क्षेः जुहुयादाज्यं कृसरं गुलपायसम् । 

शेषेण भोजयेद् विप्रान् वशयेदं देवतामपि ॥ ५९ ॥ सा चास्येष्टं वरं दद्यात् किं पुनर्मानवो भुवि ।

शमीसमिद्भिरार्द्रायां सहस्रं पायसेन वा ॥ ६० ॥
हुत्वा तद्भस्मना फाले त्रिपुण्ड्रं सर्ववश्यदम् । 

पयसारग्वधैर्हत्वा निशायां वशयेद् ध्रुवम् ॥ ६.१ ॥ तद्वत् कृष्णचतुर्दश्यां हुत्वापामार्गपायसैः । तद्भस्मपुण्ड्रं शिरसि क्षितं तु वशयेत्स्त्रियम्॥ ६२ ॥ तैलार्द्रखादिरैषमुच्चाटं च विभीतकैः । वेतसैर्लभते वृष्टिं मारयेद् विषवृक्षजैः ॥ ६३ ॥

नामाहितैस्तु सर्वत्र समिद्भिः क्षुद्रकर्मसु ।
जुहुयान्नामकर्माढ्यं मन्त्रान्ते विनियोजयेत् ।। ६४ ॥
सिद्धार्थैः शर्कराभिर्वा जपितनिसहस्रकम् । 

गृहग्रामपुरादीनां रक्षायै दिक्षु निक्षिपेत् ॥ ६५ ॥

रज्वालु(?)पककृतया त्वैकाहद्वैहिकालिकम् । 

दिनसंख्याग्रथितया हस्ते बद्ध्वा ज्वरं हरेत् ॥ १९॥ जन्मज्ञेष्वपि सङ्कान्त्यां कलशं विधिपूरितम् । साधितं जपहोमाभ्यां सिक्तं स्यादायुषे श्रिये ॥१०॥ तथा तेनाभिषिक्ता स्त्री वन्ध्या सूते सुतं शुभम् ।

आयुरारोग्यविजयश्रीसौभाग्यप्रदो हि सः ।। ६८ ॥
कृष्णपक्षे चतुर्दश्यामार्द्रायां वाष्टमे तिथौ । 

अविशेषोदितदिने प्रयोगोऽनेन सिद्धिदः ॥ १९॥

नयां समुद्रगामिन्यां शाकमूलफलाशनः ।।
जपेदेकादिलक्षाणि सविन्देदणिमादिकान् ॥ ७० ॥
प्रत्याशनस्तु निष्कामः पर्वताग्रे यजम् शिवम् ।

लक्षत्रयं अपित्वा च मुच्यते भवबन्धनात् ॥ ७१.॥ १..मी ख. पा samanarprdast -