पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

त्र्यम्बकाधिकारः] पूर्वार्धे एकोनविंशः पटलः । दश द्रव्याणि तैरग्नावष्टोत्तरसहस्रकम् ।

आवाहितशिवे हुत्वा शक्तया विप्रांस्तु भोजयेत् ॥ १६ ॥
अयुतं वेदविदुषां सहस्रं शतमेव वा । 

'गुरुं चाराधयेच्छक्तया हिरण्यवसनादिभिः ॥ ४७ ॥ ततः सिद्धोऽस्य मन्त्रोऽयं सर्वकामप्रदो भवेत् ।

येन शुक्रः पुरा देवैर्निहतान् युधि दानवान् ॥ ८ ॥ 

मन्त्रेण जीवयामास कंचमङ्गिरसः सुतम् । येन वज्रास्थिदेहोऽभूद् दधीचो मनुनामुना ।। १९ ।। तेन त्रैयम्बकेनास्ति नासाध्यं भुवनत्रये ।

बिल्वानामयुतैर्लक्ष्मी पलाशैब्रह्मवर्चसम् ॥ ५० ॥ 

. एधोभिः खादिरैः पुष्टिं धनधान्यं वटोद्भवैः । अथ मृत्युञ्जयं चाघक्षयं कृष्णतिलैहुँतैः ॥ ५१ ॥ शत्रुक्षयं च सिद्धार्थैः पायसेनायुषे श्रिये ।

क्षीरेण क्षुद्ररोगादिशान्तिर्लक्ष्मीकरं तथा ॥ ५२ ॥
दूर्वाभिरायुरारोग्यं दध्ना चान्नेन सम्पदम् ।
प्रतिमासं जन्मदिने दूर्वाभिः पायसेन च ॥ ५३ ॥
विंशतिं च शतं हुत्वा दीर्घमायुरवाप्नुयात् । 

कामयः पायसेनायुः स्यात् सर्वत्र घृतं प्लुतम् ॥ ५४ ।। नाभिदघ्रजले स्थित्वा प्रत्यहं चायुषे जपेत् ।

सप्ताभिमन्त्रितं नित्यमन्नं क्षीरं तथौषधम् ॥ ५५ ॥ 

त्रिसन्ध्यं सलिलं च स्यात् पीतमायुर्विवर्धनम् ।

पायसं वाथ दध्नान्नं हुतं पर्वसु पुष्टिदम् ॥ ५६ ॥
फैन्यां तु लभते लाजैर्लाजैः कन्यास्य दीयते। .. 

न्यग्रोधपिप्पलप्लक्षैः क्रमादौदुम्बरैरपि ॥ ५७ ॥

ब्राह्मणाद्यान् वशे कुर्यात् क्षीराज्यमंधुसेचितैः ।

तिलसिद्धार्थदूर्वान्नैर्राराद्रायामायुषे हुतैः ।। ५८ ॥ .. १. पर गिर' क. पाठ:. १. 'को' . पाठः १. 'तस्या तुक. पाh