पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१५४ ईशानशिवगुरुदेव पद्धतौ [मन्त्रपाद: तृतीयाद्यास्तु षष्ठ्यन्ता वृतयोऽष्टाभिरष्टभिः । अष्टाभिश्वाष्टभिर्ज्ञेया रमारात्र्यादिशक्तिभिः ॥ ३५ ॥ कास्ता द्वात्रिंशच्छक्तय: रमा रात्रिः प्रभा ज्योत्स्ना पूर्णोषा- पूरणी सुधा । तृतीयावरणे चाथ विश्वा विद्युश्च पाण्डरा || ३६ ||

ग्रहा सारा च सन्ध्या च शिवा चैव निशाष्टमी ।

चतुर्थावरणे --

आर्द्रा प्रज्ञा पर मेधा कान्तिः शान्तिर्धृतिः स्मृतिः ॥ ३७ ॥ इत्यष्टौ शक्तयः प्रोक्ताः पञ्चमावरणस्य तु । परोमा पावनी पद्मा शान्ता मोघा जयामला ॥ ३८ ॥ शक्तयोऽष्टाविति प्रोक्ताः ष ( ट्या ष्ठा) वरणगोचराः । इन्द्राद्यैर्दशलोकेशैः सप्तमी तु वृतिर्भवेत् ॥ ३९ ॥

अष्टमीच हि वज्राद्यैः कर्णिकायां शिवः स्वयम् ।
किञ्जल्कमध्येष्वङ्गानि केसराग्रेऽष्टमूर्तयः ॥ ४० ॥ 

दलगा मूलमध्याग्रतदमेषु च शक्तयः । एभिरावरणैः शम्भु (मुरु)पहारोदितक्रमात् ॥ ४१ ॥ पूज्यः स्यादुद्धृदये चित्रे लिङ्गे वा स्फाटिके शुभे ।

कलशेऽप्येवमावाह्य सम्पूज्य विधिवच्छिवम् ॥ ४२ ॥
सामय्या दीक्षितं विप्रं शिष्यं तेनाभिषिच्य तु ।
तस्मै मन्त्रं जलोपेतं दद्यात् सोऽपि च साधयेत् ॥ ४३ ॥ 

नित्यं सम्पूजयेच्छम्भुं व्रत्याशी विजितेन्द्रियः । ब्रह्मचर्यपरः पूर्वं जपेल्लक्षमनन्यधीः ॥ ४४ ॥ बैल्वाः पालाशखदिरन्यग्रोधसमिधस्तिलाः । सिद्धार्थपायसक्षीरदधिदूर्वाः पृथक् क्रमात् ॥ ४५ ॥ १. 'रा', १. 'रा' ख. पाठ:. ३. 'ति' क. पाठः. ४. ख. पाठः,