पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादे शिवाधिकारः] संयोज्य जातियुक्तानि तस्याङ्गानि भवन्ति हि ।

सानुखारं तु खं नेत्रमन्त्रोऽपि स्यात् सजातिकः ॥ १५५॥ 

दधीचश्चैव गायत्रमृषिश्छन्दश्च दैवतम् । शिवश्च साधनाद्यं च विनियोगश्च पूर्ववत् ॥ १५६ ॥

सतारः शक्तिबीजादिः प्रोक्तो मन्त्रः षडक्षरः । 

शैवाष्टाक्षर उद्दिष्टो धर्मकामार्थमोक्षदः ।। १५७ ॥ प्रासादादिस्वषड्वर्णैः प्रासादोक्तानपूर्वकैः ।

स्वम्बजातिसमायुक्तैरस्याप्यङ्गानि षड् वि(द::दुः) ॥ १५८ ॥ 

ऋषिः शिलादो बृहती छन्दो दैवं शिवः स्वयम् ।

अस्यापि साधनाद्यं तु विनियोगाश्च पूर्ववत् ।। १५९ ॥

शैवाष्टाक्षराधिकारः । अस्यैवाष्टाक्षरस्यान्ते चिन्मन्त्रं योजयेद् यदा।

मन्त्रो दशाक्षरः शैवः कल्पवृक्ष इवेष्टदः ।। १६० ॥
सबिन्दुखं भृगुः सर्गी चिन्मन्त्रोऽयं हि कीर्तितः ।
अष्टाक्षरोक्तान्यङ्गानि षडस्यापि भवन्ति हि ॥ १६१ ॥
सनत्कुमारः पतिश्च पार्वतीसहितः शिवः। 

ऋष्याद्याः साधनाद्याश्च विनियोगाः पुरोदिताः ॥ १६२ ॥

षण्मन्त्राणामपि ह्येषां सामान्यं दशिका विदुः ।
षडेते हि महामन्त्राः मूलमन्त्राः शिवस्य हि ।। १६३ ।।

नैषामसाध्यं कोऽप्यस्ति पुरुषार्थो हे वाञ्छितः ।

इतीमे समासात् समालोक्य कल्पांस्तथा शैवमन्त्राः षडेव प्रधानाः।
तथा सारभूताः श्रुतीनां कृतीनां हितायोपदिष्टाः समस्ता विशिष्टाः॥१६४३॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे अष्टाविंशः पटलः । १. 'भा' क. पाठः. २. 'किम्' ख. पाठः. ३. 'ला' क. पाठः. ४. 'कां' व. पार:.