पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

शिवाधिकारः] पूर्वार्धे अष्टाविंशः पटलः ।

कोटित्रयं जपेदेवं यस्त्वसौ साधकोत्तमः । 

प्रत्यक्षतामियात् तस्य सहाम्वः परमेश्वरः ॥ १४४ ॥ । बहुनात्र किमुक्तेन सांबस्येशस्य तुष्टये । नैतेषां शिवमन्त्राणामन्यो मन्त्रोऽस्ति कश्चन ॥ १४५ ॥

स्ववर्णाश्रमधर्माणामाचाराणां च पालकः । 

दीक्षितो गुरुणा मन्त्रं स साधयितुमर्हति ।। १४६ ।।

विभीतककरञ्जार्कम्नुहिच्छायां न संश्रयेत् ।
पलण्डुलशुनालाबुगृञ्जनानि तुषोदकम् ॥ १४७ ॥ 

मत्स्यमांसानि मद्यं च ककुभाण्डं तथालुपम् ।

कांस्याशनं च शार्ङ्गाष्टं नालीशाकं सिलिन्ध्रकम् ॥ १४८ ।।
यातयामं गतरसं पूतिपर्युषितादिकम् । 

अस्नानाद्यशुचिस्पृष्टं शावसूतकभोजनम् ।। १४९ ॥ गणान्नं गणिकान्न च क्षत्रविट्शूद्रभोजनम् ।

प्रतिलोमानुलोमानामन्नानि च विवर्जयेत् । १५० ॥ 

अदृष्ट्वा चाप्यसंपूज्य लिङ्गं नाद्यान्न वा पिबेत् । .. गोगुर्वागमवेदानां शिवभक्तद्विजन्मनाम् ॥ १५१ ॥

सच्छात्राणां च देवानां निन्दां दूरेण वर्जयेत् । 

इष्टापूर्तं यथाशक्ति कुर्वन् नित्यं जितेन्द्रियः ॥ १५२ ।।

यथोक्तं फलमानोति मन्त्रैरेभिंस्तु मानवः ।

विनियोगाधिकारः। तारं प्रासादबीजं च शिवायेति नमोन्तकम् ।। १५३ ॥

शिवस्य मूलमन्त्रोऽयं सप्तवर्णोऽखिलार्थदः ।
प्रासादोक्ताङ्गबीजान्ते शिकाराद्यक्षराणि तु ॥ १५ ॥

१.. 'यु', २. 'गु' ख. पाठः. 1. 'स' क. ग. पाठः. ४. 'प्र' ख. पाठः.