पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१५५ शिवाधिकारः पूर्वार्धे अष्टाविंशः पटलः। यथा रुद्राश्चाप्यथ मातरोऽपि च गणा यक्षाश्च पूर्वादिगाः शर्वाद्या ग्रहदैत्यराक्षसवरा नागाश्च मध्ये ततः ।

नक्षत्राणि तदन्तरालविदिशास्वीशादिका राशयो

विश्वे क्षेत्रपतिः प्रदक्षिणवशाद् दुर्गा च तेभ्यः क्षिपेत् ॥ ९४ ।। द्वितीयमण्डले चापि शक्राद्या दश लोकपाः। तेभ्यश्च तद्बहिःक्षेप्यो मन्त्रेणानेन वै बलिः ।। ९५ ॥ ओं वायसादिभ्यः समयभेदिभ्यः ठ ठ । बलिमन्त्रांस्तु संहृत्य प्राङ्कणे कृतमण्डले ।

ये रुद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ॥ ९६ ॥
सौम्याश्चैव तु ये केचित् सौम्यस्थाननिवासिनः । 

मातरो रौद्ररूपाश्च गणानामधिपाश्च ये ॥ ९७ ।। सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् । सिद्धिं यच्छन्तु मे क्षिप्रं भयेभ्यः पान्तु मां सदा ॥ ९८ ॥

ताभ्यस्तेभ्यो नम इति बलिं निक्षिप्य,

ततोऽद्भिः पाणिपादं तु प्रक्षाल्याचम्य वाग्यतः ।

प्रदक्षिणनमस्कारस्तुतिभिस्तं प्रसाद्य तु ॥ ९९ ॥ 

निवेदितान्नं निर्माल्यं सति चण्डे निवेदयेत् ।

तत् क्षिपेत् सलिलेऽग्नौ वा शिल्पिकर्मकरादयः ॥ १० ॥
दास्यो वापि तदश्नीयुस्तदन्ये चेत् पतन्ति ते ।
यथोपचारमार्गेण चक्रवर्त्युपचारतः ।। १०१ ॥ 

गीतनृत्तादिविभवैर्मनसा चाभिनन्दितम् ।

तदने तु जपेन्मन्त्रं जपपूजादिकं ततः ।। १०२ ।।

मन्त्रैर्गुह्यातिगुह्याद्यैर्देवपादे समर्पयेत् ।

यथा

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ॥ १० ॥ .

'य' क, ग. पाठः, २. 'न्वी' क. स्त्र, पाठः. ३, 'पतिते' ख. पाठ