पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

११२ ईशान शिवगुरुदेवपद्धतौ मन्त्रपाद: पञ्चब्रह्मोक्तवक्रं दशभुजमथवा वेदबाहुं त्रिणेत्रं दुर्धूरार्धेन्दुगङ्गाफणिगणविलसत्सत्कपर्दं दधानम् । खट्वाङ्गं शूलशक्ती वरदभयहरं दक्षिणैदर्भिरन्यै र्नागं रुद्राक्षमालां डमरुकसहितं चोत्पलं बीजपूरम् ॥ ६२ ॥

धवलवपुषमब्जे संनिविष्टं त्रिणेत्रं वरदमभयमेणं चापि टङ्कं दधानम् । युगभुजमहिगङ्गाचन्द्रचश्ञ्चत्कपर्दे भुजगवलयहारं कृत्तिवस्त्रं प्रपद्ये ॥ ३३ ॥ प्रासादपञ्चषट्सप्तव स्वर्णमनुपूजने ।

मूर्तिद्वयमिदं प्रोक्तं तयोरेकां समाश्रयेत् ॥ ६४ ॥

पञ्चवक्रो दशभुजो दशार्णम्य सदाशिवः । 

शक्तया वामाङ्कगतया मनोन्मन्या समन्वितः ॥ ६५ ॥ ध्यात्वा पूज्यः शिवो लिङ्गे निष्कले सकलेऽथ वा । स्थिरे वा चललिङ्गे वा क्षणिके वाप्यभावतः ॥ ६६ ॥ कानि तानि क्षणिकानि । सैकतं मार्त्तिकं पैष्टं चान्नजं फलजं तथा । गन्धजं नावनीतं च गोमयं चाष्टमं स्मृतम् ॥ ६७ ॥ यथोपपत्त्या क्षणिक लिङ्गं कृत्वा सवेदिकम् ।

तस्मिन्नावाह्य चेष्ट्वेशं निरपेक्षं विसर्जयेत् ॥ ६८ ॥

उद्वासितशिवे लिङ्गे चण्डमिष्ट्वा विसृज्य तु ।

क्षणिकं पीठसहितमगाधाम्भसि निक्षिपेत् ॥ ६९ ॥
मनसा हृदयाम्भोजे वह्नौ वा सूर्यमण्डले ।
जले वा स्थण्डिले वापि यथायोगं यथारुचि ॥ ७० ॥ 

एवं मूर्ति समावाह्य विद्यादेहं च तद्गतम् ।

ब्रह्मभिः पञ्चवेदाष्टत्रयोदशफलाष्टकैः ॥ ७१ ॥

ईशानपुरुषाधोरवामदेवैः क्रमोदितैः ।

सद्योजातेन शक्यन्तो विद्यादेहो धैरादिकः ॥ ७२ ॥

१. शः २. 'कु' . पाठः ३. 'द' ग. पाठः ४. 'का' क. पाड