पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

शिवाधिकार) पूर्वार्धे अष्टाविंशः पटलः । शिवस्य पूजां निवर्त्य ततः कुर्वन् जपादिकम् ॥ १९ ॥

मन्त्रं संसाधयेत् सिद्धयै विनियोगांस्तत परम् ।
स्नात्वा सन्ध्यां समाप्यादौ यागागार गतः शुचिः ॥ ५० ॥
मौनी सूर्य समाराध्य समाचम्योपविश्य तु ।।

आत्मशुद्धिं विधायाथ भस्मदिग्धस्त्रि ,ण्ड्धृक् ।। ५१ ॥

तिलकी चन्दनेनाथ पुष्पारोपितमस्तकः । 

सामान्यार्घ्योक्षितद्वारस्तेन विघ्नं सरस्वतीम् ।। ५२ ॥ गङ्गां च यमुनां नन्दिमहाकालौ यजेत् क्रमात् । ऊर्बोदुम्बरके शाखामध्ये दक्षिणवामतः ॥ ५३ ॥

मूले द्वारश्रियं चोर्ध्वे पार्ष्णिघातत्रयेण तु ।
भौमांस्तालैरान्तरिक्षाञ् छोटिकाभिर्दिविस्थितान् ॥ ५४ ॥
विघ्नान् निवार्य स्वास्त्रेण नाराचास्त्र त् प्रसूनकम् । 

अन्तः क्षिप्त्वा विशेदन्तर्वामशाखा पाश्रितः ॥ ५५ ॥

देहल्या ज्वलदस्त्रेण कुसुमं विनिधाय तु ।
स्वाख्यया ब्रह्वास्त्वीशौ स्वं चान-तासनं यजेत् ॥ ५९॥ 

मौनी तस्मिन् निविष्टोऽथं सकलीकृतविग्रहः । ह्रत्पद्मे स्वे शिवज्योतिर्भूमध्ये तु धिया ततः ॥ ५७ ॥

नाभिकुण्डानले हुत्वा हविर्भिर्द्वादिशान्तजैः ।
सति लिङ्गे तु सामान्यमर्घ्यं दत्त्वाभिपूज्य तु ।। ५८ ॥ निर्माल्यमपनीयास्त्रादुपचारोक्तमार्गतः ।
संक्षाल्याशून्यशिरसं शिवमावाह्य पूजयेत् ॥ ५.९ ॥
आधारशक्तिं विन्यस्य शुक्लां कूर्मशिलोपरि ।
अनन्तं चासनीभूतं धर्मादीन् मण्डलानि च ॥ ६ ॥ 

पद्मं च शक्तीर्वामादीः शिवमूर्तिं च मध्यतः।

ध्यायेत् प्रासादबीजोक्तां मूर्तिं विद्यामयीं विभोः ॥ ६१ ॥

१. 'वि', १. 'ता', ३. 'क' .. पाठ:.