पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१३८ १. ईशान शिवगुरुदेव पद्धतौ तस्माद दीधैः स्वरैस्तेन प्रासादस्याङ्गकल्पना ।

तत्राप्यस्त्रान्तमेव स्याद्धस्वैर्ब्रह्माणि पञ्च हि ॥ १२ ॥ 

सप्रासाद वर्णस्य हृदाद्यैः स्वाक्षरैः सह ।

बिन्द्वन्तैर्हृदयादीनि स्वस्वजात्या भवन्ति हि ॥ १३ ॥ 

सर्वेषामपि चैतेषां वामदेवो भवेदृषिः ।

पङ्क्तिछन्दः शिवो दैवं सामान्येन प्रकल्पितम् ॥ १४ ॥
शिवतत्त्वं हि तारस्य प्रासादस्य सशक्तिकम् ।
पञ्चभूतादिभूतानि तन्मात्राणीन्द्रियाणि च ॥ १५ ॥
मनो बुद्धिरहङ्कारः पुरुषः प्रकृतिस्तथा । 

रागो विद्या कला कालो नियतिस्त्वथ मायया ।। १६ ।। शुद्धविद्येश्वरौ तद्वत् सादेशः शक्तिरित्यपि । पञ्चकन्येषु पञ्चार्णेषु स्थितानि हि ॥ १७ ॥

उक्ताद् विलोमतः पञ्चत्रिंशत्तत्त्वस्थितिः स्मृता ।
ईमान पुरुषाघोरवामसद्यास्तु नादयः ॥ १८ ॥ 

बुभुक्षूणां मुमुक्षूणां सद्योजातादयः क्रमात् ।

शुक्कं पीतं तथा कृष्णं धूम्र हेमं तथारुणम् ॥ १९ ॥
वर्णानि षण्णां वर्णानां विज्ञेयानि यथाक्रमम् ।
गायनं चैव गायत्रमनुष्टुप् त्रिष्टुभौ तथा ॥ २० ॥
बृहती च विराडुक्ता छन्दासि च यथाक्रमम् ।
रुद्रहरयो ब्रह्मा स्कन्दश्च देवताः ॥ २१ ॥
हृदये चैव पूर्वादिवक्त्रेषु स्थानमीरितम् । 

पाण्योर्मुखेषु देहे च वर्णानि क्रमशो न्यसेत् ॥ २२ ॥ अमन्त्राणि च पुनर्हृदायनेषु विन्यसेत् । स्यात् ब्रह्मचारिणां सृष्टिः स्थितिः स्याद् गृहमेधिनाम् ॥ २१ ॥ वनस्थानां सुमुक्षूणां संहारन्यास ईरितः । दक्षिणाङ्गुष्ठमारभ्य न्यसेद् वामकरस्य तु ||| २४ ॥ 'हवा' क पाठ:. २. 'विं' ख. पाठः ३. [: क. पाठः.