पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ अटाविंशः पटल शिवमादौ नमस्कृत्य शिवमन्त्रं षडक्षरम् । वक्ष्ये पञ्चाक्षरं चान्यान् शिवमन्त्रांश्च कृत्स्रशः॥१॥ तारं मेषं विषं सर्गि शिवायेति षडक्षरः । तारहीनः स एवायं मन्त्रः पञ्चाक्षरः स्मृतः ॥ २ ॥ विप्रादिभिस्रयीयोग्यैः सेव्यो मन्त्रः षडक्षरः । स्त्रीशूदा्राद्यैस्तथा वेद्यो मन्त्रः पञ्चाक्षरो भवेत् ॥ ३ ॥ अस्यैव प्रणवस्थाने प्रासादं विनियोजयेत् । मुख्यः षडक्षरोऽयं स्यात् सर्वेषां भुक्तिमुक्तिदः ॥४॥ अत्र बातुले शिवज्ञानविद्यायां वेदाधन्तं विष्णुयुक्त बिन्दुनादसमन्वितम् । तद्बीजं शक्तिपञ्चम्या दीर्घमन्त्रे नियोजयेत् ॥ ५ ॥ तारेण सम्पुटीकृत्य न्यासेषु च जपादिषु । विप्राद्यैरेष सेव्यः स्यात् स्त्रीशूद्राद्यैरतारकम् ॥ ६ ॥ इति ।

स्वं सानुग्रहर्गीशं प्रासादं स्यात् सबिन्दुकम् ।
शिवमन्त्रोऽप्ययं विश्वसृष्टिस्थित्यादिकारणम् ॥ ७ ॥
त्रिविधानामपि ह्येषामृर्षि छन्दोऽपि दैवतम् ।

न्यासाद्यं विनियोगांश्च समानं गुरवो विदुः ॥ ८ ॥

अत्र कालोतरे

नादाख्यं यत् परं बीजं सर्वभूतेप्ववस्थितम् । मुक्तिदं परमं दिव्यं सर्वसिद्धिप्रदायकम् ॥ ९ ॥ सान्तं सर्वगतं शून्यं मात्राद्वादशकस्थितम् । ह्रस्वा ब्रह्मसमाख्याता दीर्घा ह्यङ्गानि घण्मुख! ॥ १० ॥ अपिच षष्ठं त्रयोदशान्तं च पञ्चमे विनियोजयेत् ।

शिवं तं तु विजानीयान्मत्रमूर्तं सदाशिवम् ॥ ११ ॥ इति ।

- ...भ्यां', २. 'व्या' ख. पाट:.