पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सूर्याधिकारः] पूर्वार्धे सप्तविंशः पटलः । ब्रह्मतेजोज्वालामणि हुं फट् ठठ विष्णुतेजोज्वालामणि हुं फट ठठ । रुद्रतेजोज्वालामणि हुं फट् ठठ । महेश्वरतेजोज्वालामणि हुं फट् ठठ ।

सत्यतेजोज्वालामणि हुं फट् ठठ ।

शिरोभ्रूमध्यवक्रेषु हृन्नाभिस्मरजानुषु ॥ ९५ ॥ पादयोश्चापि मात्रार्णान् बुभुक्षुः सृष्टये न्यसेत् ।

मुमुक्षोर्विपरीतोऽस्मान्न्यासः संहारसंज्ञितः ।। ९६ !!
अथ प्रातर्द्विजः स्नात्वा कृतसान्ध्यविधिः स्थितः । 

नाभिदनोदके ध्यायन् सूर्यं न्यस्ताङ्गविग्रहः ॥ १७ ॥

अष्टकृत्वोऽधकृत्वस्तु जपित्वाञ्जलिना जलम् । 

अभिषिञ्चेत् स्वमूर्धानं नित्यमष्टोत्तरं शतम् || ९८॥

श्रियं प्राप्नोति नचिराद् धनधान्यसुखास्पदम् ।
पुरश्चयाँ विनाप्येष पूजाहोमजपादिभिः !! ९९ ।।
फलत्येव द्विजातीनां स्ववर्णाश्रमधर्मिणाम् । 

योऽष्टलक्षं जपन् मन्त्रं नाभिदने जले स्थितः ॥ १०० ।।

पूजाजपार्यहोमाद्यैर्यद्यदिष्टं स साधयेत् ।
कुण्डे वा स्थण्डिले चाग्निमाधायावाह्य भास्करम् ।। १०१।। 

वैदिकाग्निमुखादूर्ध्वं पालाशैराज्यसेचितैः । एधोभिरष्टसाहस्रेर्हुत्वा स्याद् ब्रह्मवर्चसम् ।। १०२ ॥ औदुम्बरैः स्यादन्नाद्यं बैल्वैर्लक्ष्मीस्तथाम्बुजैः ।

दधिमध्वाज्यसिक्ताभिर्दूवाभिर्हतमायुषे ।। १७३ ॥ 

आज्याक्तलाजैः कन्यायै तिलाज्यैः पापशान्तये ।

श्वेतारुणहरिद्रामकृष्णसूत्राभिवेष्टितैः ।। १०४ ॥ 

खादिरैस्तु क्रमाद् वर्णान् वशयेद् ब्राह्मणादिकान् ।

तत्तद्वर्णैस्तु कुसुमैर्वासांसि लभते हुतैः ।। १०५ ॥

१, २, ३, ४, ५. fi'. क. पाठः, ६. 'स्पृ' स. भ. पाठ:. ७. 'घु रर.पाठ:.