पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः संयोज्याथ क्षमस्वेति विसृज्यानिकर पुनः ।

प्रक्षाल्याचम्य देवार्चाभवनान्तः प्रविश्य तु ॥ ८५ ।।
हैरण्ये वाथ ताने वा पद्मे प्रादेशसंमिते । आवाह्य पूजयेत् सूर्य द्रव्यैः स्वविभवार्जितैः ॥ ८५ ।। 

धर्मार्थकाममोक्षाणां यदादिष्टं तदाप्नुयात् । जपेच्च नित्यमयुतं सहस्त्रं शतमेव वा ।। ६६ ।।

पूजाहोमनमस्कारजपातिशयक्तितः । 

अणिमादिगुणावाप्तिरचिरेणास्य जायत ।। ८७ ।। नृमांसतैलेव्याघाततिलैर्लक्षं जुहोति चेत् । अविज्ञातं निधिं गूढं लभतेऽस्य प्रभावतः ॥ ८८ ॥ गोघृतव्रीहिबिल्वाज्यैर्हतैश्च लभते निधिम् ।

पद्मकिञ्जल्कगन्धाश्मनकवाकुशिखाः समाः ॥ ८९ ॥
गजैलण्डोद्गतं छत्रं तन्मदोऽलक्तसारकम् (१) । 

मृतचीरं सितार्कस्य तूलवर्तीकृतं समम् ।। २.० ।। नृकस्थनग्नैलन वर्तिकां दीपयन्निशि । यत्र स्थान्निधिसन्देहस्तत्रोच्चैर्दीपदर्शनात ॥ ९१ ॥

अधोज्वालागता वर्ती निधानं दर्शयेत् स्फुटम् ।

मार्ताण्डभैरवाधिकारः। शिवोत्तमस्तु सघ्राण उमाकान्तो दृशान्तभाक् ।। ९२ ।।

सवासश्रवणं शुक्लं साक्षिरक्तश्न मारुतः ।
अनन्तः सूक्ष्मयुक्तोऽत्रिः सत्वक्सर्गम्तथापढी ।। ९.३ ।।
याजुषोऽष्टाक्षरः सौरस्तारादिः सर्वसिद्धिदः । 

छन्दोऽस्य देवी गायत्री देवभागस्तथा मुऩिः ॥ १५ ॥

दैवतं सविता देवो धर्मकामार्थमोक्षदः ।

१, 'श', २. 'ल', है. 'जकुलोद्गत छात्र', ४. शि', .. 'स्वस' ख, पाठः.