पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सूर्याधिकारः] पूर्वार्धे सप्तविंशः पटलः । एव ध्यात्वा समावाह्य संपूज्य विधिवद् रबिम् । उपचारैर्यथापूर्व शक्त्या शक्त्यनुरूपतः ॥ ७१ ॥ चातुर्लक्षं जपेन्मूलं पुरश्चरणसिद्धये । अयों च विधिवद् देयं गोमयालिप्तमण्डले ॥ ७२ ।। शुद्धदेशे बंदीतीरे देवागारेऽथ वा गृहे ।

प्राङ्कणे माथालिप्ते हस्तवृत्ते तु मण्डले ॥ ७३ ।।
न्यस्ताङ्गः सूयमबाह्य संपूज्य च यथाविधि ।
प्रस्थपूर्ण तु सोवर्ण ताम्रं वा चषकं शुभम् ॥ ७४ ॥
पितं सादितं दर्भेष्वासापूर्य वारिभिः । 

रक्तचन्दनकाश्मीररोचदानन्दनाक्षतैः ।। ७५ ।।

कर्पूरागरुदर्भैश्च श्यामाकालसर्षपैः ।
वेणुबीजयवाशालीजपाबन्धूकडाङिमैः ।। ७६ ॥
संरक्तकरवीरैश्च मिश्रयित्वा तदम्भसि । 

सबिम्बमूलसाङ्गैश्च विन्यस्य द्वादशान्तनी ॥ ७७ ।। सहंसचेतनं गन्धपुष्पधूपार्चितं पुनः ।

धेन्वामृतीकृतं शस्त्ररक्षितं चावकुण्ठितम् ।। ७८॥ 

कवचेनाब्जबिम्बाभ्यां मुद्राभ्यां सम्प्ररोच्य तु । उद्यन्तमुदितं वाथ पश्यन् मार्तण्डमण्डलम् ।। ७१ ॥

तस्मिन् यथोक्तविधिना ध्यात्वा भानु त्रयीमयम् ।
सम्पूज्य विधिनोद्दिष्टरुपचारैस्तु मानसेंः ॥ ८० ॥ 

जपित्वाथ नमस्कृत्य जानुभ्यामवनौ स्थितः ।

हस्ताभ्यामर्घ्य॑पात्रं तं गृहीत्वानासमुद्धृतम् ॥ ८१ ॥
ध्यात्वा परामृतं तं च भानुमूर्तेस्तु मूर्धनि ।
दद्यादयं तु मूलेन साङ्गेन तु नमोन्तकम् ।। ८२ ।। ततस्तदमृताप्लावसमाह्रादितविग्रहम् । 

ध्यायेद् देवं तु बिम्बस्थं मूर्तिमन्त्रांश्च मण्डले ।। ८३ ।।

+ के. पाठ..