पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

११२ ईशामाशिवगुरुदेवपद्धतq मन्त्रपादः

अथ पश्येऽरुणं ध्यायेद्धेमाभं शान्तिके श्रियै ।
पीतं संस्तम्भने कृष्णं क्षुद्रे शुक्लं च मुक्तये ॥ ६०॥
अपिङ्गलं च विजये पद्महस्तं रविं स्मरेत् । 

जपहोमादिना प्राग्वत् सर्वान् का मानवाप्नुयात् ॥ ६१ ॥ सङ्ग्रामविजयाधिकारः। सत्वक् सङ्ग्रामविजयो मन्त्रो मार्ताण्डभैरवः । दीर्घस्वरैः स्वैरङ्गानि ह्रस्वैः स्वैः पञ्चमूर्तयः ।। ६२ ।।

सूर्यश्च भास्करो भानू रविश्वाथ दिवाकरः । 

पञ्चैता मूर्तयस्तस्य मार्ताण्डस्य भवन्ति हि ।। ६३ ।। सर्वत्र बिम्बपुटितौ मन्त्रोऽयं सर्वसिद्धिदः ।

पार्थात् तृतीयो वह्निस्थः साक्षी बिम्बं हि बिन्दुमत् ॥ ६४ ॥

अङ्गष्ठादिकनिष्ठान्तं पञ्चमूर्तीस्तु विन्यसेत् । मध्यादिकं कनिष्ठान्तमङ्गमन्त्राणि च न्यसेत् ।। ६५ ।।

मूलेन व्यापकं चापि मूर्धादिचरणान्तकम् ।
मूतौं शीर्षास्यहृद्गुह्यपादेषु क्रमशों न्यसेत् ॥६६॥
स्वावकाशेष्वथाङ्गानि विन्यस्य रविवत् स्वयम् । 

प्राग्वत् पाठे विभूत्यादिमण्डलाब्जे स्मरन् यजेत् ॥ ६७ ।।

शक्तीर्दीतादिकाश्चापि पुनर्दूतीचतुष्टयम् । 

उषां प्रभांं च सन्ध्यां च प्रज्ञा दिक्पत्रगा यजेत् ॥ ६८ ॥

स्वाख्याद्यर्णैः सदीर्घन्दुखण्डैरिष्ट्वा ततो रविम् ।

आवाहयेत् ततः पद्मे वक्ष्यमाणाकृति स्मरन् ॥ १९ ॥ सिन्दूरारुणमष्टबाहुमरुणैराकल्पकैर्भासुरं वामाङ्कार्धनिवेशितस्वदयितं व्यक्षैश्चतुर्भिमुखैः ।

सत्पाशाङ्कुशमक्षसूत्रममलं युक्तं कपालं क्रमात्

खट्वाङ्गं जलजं दधानमथ तच्चक्रं च शक्तिं स्मरेत् ।। ७० ॥

१. द्र', २. 'स्वेनाङ्ग' ख., 'स्से' ग. पाठः, ६. 'तो', ४. 'य' ख. पाठः,