पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

-१३१ सूर्याधिकारः] पूर्वार्धे सप्तविंशः पटलः । बद्ध्वा दक्षिणहस्तेन मुष्टिमुत्सृज्य तर्जनीम् ।

तर्जन्या वामतल(सं)ताडनात् त्रासनी भवेत् ।। ४९ ॥

प्रयोजनतिलकाधिकारः। तारं सान्तं बिन्दुयुतं कान्तं बिन्दुसमन्वितम् ।

द्वितीयस्य द्वितीयं च षोत्कायेति समुद्धरेत् ॥ ५० ॥ 

मन्त्रोऽयं कथितः साङ्गो भास्करस्य षडक्षरः । याज्ञवल्क्योऽस्य ऋषिः स्याद् गायत्री छन्द एव च ।। ५१ ।।

देवता सविता साक्षात् प्राग्वत् पूजादिकं स्मृतम् ।
विनियोगस्तु पूर्वोक्ततुल्योऽस्यापि विधीयते ।। ५२ ।।
विशेषः स्वार्णलक्षं तु पुरश्चर्याविधौ जपेत् ।
तद्दशांशं हुतं प्राग्वत् कृत्वा सिद्धमनुर्भवेत् ॥ ५३ ॥ 

अणिमादिगुणावाप्तिर्जपस्यातिशये भवेत । षडक्षराधिकारः। सषष्ठांनुग्रहो दण्डी वह्निजो लकुलीश्वरः ।। ५.४ ॥ सङ्गामविजयाख्योऽयं सूर्यमन्त्रोऽखिलार्थदः ।

स्वयं दीर्घस्वरैर्युक्तः षडङ्गान्यस्त्रमन्त्रतः ॥ ५५ ॥
अङ्गुष्ठादिकनिष्ठान्तं स्वार्णान्यङ्गानि च न्यसेत् ।
षष्ठं तु तलयोर्मूलं जपन् हस्तद्वयेन तु ॥५६॥ 

विन्यस्य व्यापकं चाथ मूर्धास्यहृदयेष्वपि ।

गुह्ये चरणयोर्मूलमङ्गानि हृदयादिषु ॥ ५७ ॥
विन्यस्य तु यथाकल्पं स्नात्वा नित्यमुपासयेत् ।
संपूजयेद् रविं प्राग्वन्मण्डले वार्कमण्डले ॥ ५८ ॥ 

अर्घ्याद्यं तु निवेद्यान्तमर्चयित्वा जुहोतु च ।

ध्यायन् सूर्यं जपेल्लक्षं प्राग्वद्धुत्वा प्रसिध्यति ॥ ५९॥
स्व', २. 'स्या' ख. पाठः.