पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

.१३० ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः प्रागादिदिक्षु सोमं च बुधं चैव बृहस्पतिम् । पूजयेद् भार्गवं चाग्निरक्षोवाय्वीशदिग्गतान् ॥ ३७ ॥ अङ्गारकं शनैश्चारं राहु केतुमिति ग्रहान् ।

तारादिस्वाह्वयाद्यर्णैर्बिन्द्वन्तैरथ नामभिः ॥ ३८ ॥
शुक्लोsरुणः कांस्यनिभः पीतः श्वेतस्तथा सितः । 

कृष्णोऽङ्गारनिभो धूम्रः सोमाद्याः स्युर्नव ग्रहाः || ३९ ॥ द्विभुजास्ते च वामोरुस्थितैतद्वरपाणयः । साक्षमालाभयकरा दक्षिणे सुविभूषिताः ॥ ४० ॥ वन्दन्या तु प्ररोच्यैतान् गन्धाद्यैरथ भास्करम् । निवेद्यान्तं तु संपूज्य ग्रहांश्चैव यथाक्रमम् ॥ ४१ पद्माख्यां बिम्बमुद्रां च दर्शयित्वाभिनन्दयेत् ।

यथाशक्ति जपित्वाथ दत्त्वार्घ्यं तु विसर्जयेत् ॥ ४२ ॥

संहृत्य मुद्रया मन्त्रान् साङ्गं देवं ग्रहानपि ।

हृदये द्वादशान्ते वा सूर्यबिम्बे नियोजयेत् ॥ ४३ ॥
तन्निर्माल्यादिकं सर्वे तेजश्चण्डाय दापयेत् ।
तारवर्गादिपूर्वेण स्वनाम्मैर्वैशगोचरे ॥ ४४ ॥

[ स्वाख्याभिस्तु चतुर्थ्यां च सर्वेषां स्यान्नमोन्तकम् । षण्मुद्राः सूर्यपूजायां दर्शनीयास्तु ता यथा ॥ ४५ ॥

पद्माकारावाभिमुख्येन पाणी मध्येऽङ्गुष्ठौ शायितौ कर्णिकावत् ।
पद्माख्येयं सैव संलग्नमध्या स्पृष्टाङ्गुष्ठा बिम्बसंज्ञा तु मुद्रा ॥ ४६ ॥
प्राग्वत् पाण्योर्लग्नयोरङ्गुलीनामग्रेऽङ्गुष्ठोच्चानान्निष्ठुरा स्यात् । 

बद्ध्वा मुष्टिं दक्षिणामास्फुरन्त्यौ मुक्त्वा तर्जामध्यमे गोवृषाख्या ॥ ४७ ॥ अन्योन्यग्रथितसमाङ्गुलीकपाण्योस्तर्जाग्रद्वयसमवेतमध्यमाग्रे । व्यत्यस्तेऽप्यथ तदनामिके कनिष्ठायुक्ताग्रे भवति हि धेनुसंज्ञमुद्रा ॥ ४८ ॥ १, 'हो', '२, 'ब', लैं', ४ दै' ख. पाठः,